________________
(१४२ A)
5 मार्मिकाणि सदाचारसूत्राणि ॥
२) [श्री उपमितिभवप्रपञ्चाकया-प्रन्यतः] * सेवनीया दयालुता! * न विधेयः परपरिभवः ! * मोकव्या कोपनता ? * वर्जनीयो दुर्जनसंसर्गः! * विरहितव्याऽलोकवादिता! * अभ्यसनीयो गुणानुरागः!
* न कार्या चौर्यबुद्धिः।
___* त्यजनीयो मिण्यामिमानः! * पारणीयः परदाराभिलाषः ! *. परिहर्तव्यो धनादिवर्गः * निघया दु:खितदुःखात्राणेच्छा! * पूजनीया गुरवः! * वन्दनीया देवसवाः ! * सम्माननीयः परिजनः ! * पूरणीयः प्रणयिलोकः! * अनुवर्तनीयो मित्रवर्गः!
* न भाषणीयः परावर्णवादः ! * प्रहीतव्याः परगुणाः! * लजनीयं निजगुणषिकत्थनेन! * स्मर्तव्यमणीयोऽपि सुकृतम् !
* पतितन्यं परार्थे । * सम्भाषणीय प्रथमं विशिष्टलोका! * अनुमोदनीयो धार्मिकमनः !
* न विधेयं मोद्धट्टनम् !
* भवितम्यं सुषेषाचारः।।