SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ (१४२ A) 5 मार्मिकाणि सदाचारसूत्राणि ॥ २) [श्री उपमितिभवप्रपञ्चाकया-प्रन्यतः] * सेवनीया दयालुता! * न विधेयः परपरिभवः ! * मोकव्या कोपनता ? * वर्जनीयो दुर्जनसंसर्गः! * विरहितव्याऽलोकवादिता! * अभ्यसनीयो गुणानुरागः! * न कार्या चौर्यबुद्धिः। ___* त्यजनीयो मिण्यामिमानः! * पारणीयः परदाराभिलाषः ! *. परिहर्तव्यो धनादिवर्गः * निघया दु:खितदुःखात्राणेच्छा! * पूजनीया गुरवः! * वन्दनीया देवसवाः ! * सम्माननीयः परिजनः ! * पूरणीयः प्रणयिलोकः! * अनुवर्तनीयो मित्रवर्गः! * न भाषणीयः परावर्णवादः ! * प्रहीतव्याः परगुणाः! * लजनीयं निजगुणषिकत्थनेन! * स्मर्तव्यमणीयोऽपि सुकृतम् ! * पतितन्यं परार्थे । * सम्भाषणीय प्रथमं विशिष्टलोका! * अनुमोदनीयो धार्मिकमनः ! * न विधेयं मोद्धट्टनम् ! * भवितम्यं सुषेषाचारः।।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy