SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ २४] [ श्रीकमप्रकृत्यु टिप्पणी ११५. आगमेन सह तथा स्पर्धाकोट्यामारोहा, भावादित्यन्वयः। ११६. तादृग् यत् माहात्म्यं, तद्रूपो यो भानुः, तस्य विभावनेन भास्वन्तः दीप्तिमन्तः इति । ११७. भगवतः ग्रंथकर्तुः महिम्नां प्रभावाणामिति । ११८. भगवन्महिम्नां दृष्टिवादमूलत्वमेवेत्यर्थः । ११९. एकोननवतिपदस्येदंरूपम् । १२०. सद्भूतं यद् वस्तूनां स्वरूपं, तस्य निरुपणे एक-श्रेष्ठं चक्षुः येषां, तैः । १२१. धातूनामनेकार्थत्वात् ज्ञेयमित्यर्थः ।। १२२. गणनापात्रैः श्रेष्ठैरिस्यर्थः । १२३. काश्यां विबुधानां-विदुषां विनयेन अवाप्त न्यायविशारदेति, प्रचुराणां प्रन्थानां प्रथनेन वितीर्ण न्यायाचार्येति, पदयोरुभयी, तया भूषितं भूधनं वपुः येषां तैः । १२४. उपयोगिनि कार्य व्ययः इति । १२५. भविष्यकाले इत्यर्थः। १२६. अन्यस्याः विस्तृतेः विवृतेः उन्मुद्रणम् इत्यन्वयःऽत्रावबोध्यः । १२७. योग्यविवेचममत्या परिज्ञायेत्यर्थः । १२८. एतत्पदस्य अग्रे क्रिया इति पदेन सहाऽन्वयो ज्ञेयः । १२९. आत्मनः स्वच्छा चाऽसौ या साधना, तत्र सावधाना इति विग्रहः।। १३०. यथावत् सविधि इत्यर्थः । एतत् पदस्य प्राक्तनेन 'समाचरन्तु' इत्यनेन सहाऽन्वयो विज्ञेयः । १३१. गुणगणरूपाणि यानि रत्नानि, तेषां रोहणः रोहणगिरिः यः, स. चासौ मोक्षमार्गस्तस्य आरोहणे, निपुणः एतादृशो यः श्रमणसंघः, तस्य चरणकमले चश्वरीकः भ्रमर इत्यर्थः । १३२. प्रमादादिदोषरूद्भवः यस्य, तथा विरुद्धोच्चारणेन उद्भूतं यत् दुरितं, तदेव रजः, तस्य दूरणे-दूरीकरणे समीरणः पवनः, तमिति । १३३. सर्वं जानाति योऽसौ सार्वः सर्वज्ञः, श्री सार्व आदि येषां साक्षिणः यत्रेति ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy