________________
[ श्रीकर्मप्रकृत्युपो० टिप्पणी
१३४ १२. संज्ञया विशिष्टावबोधशक्त्या सहिता, ये ते, तान् ।
१३. एतद्धि पदं अप्रेतनेन “जीवसत्तामि "त्यनेन सह सङ्गमनीयम् ।
अपोपसर्गसहित 'ज्ञा' धातोः “निन्हवे ज्ञः" ( ३-३-६८) इतिश्रीसिद्धहेमीयसूत्रोण निमवाऽपलापाथै आत्मनेपदमत्र विहितं ततश्च अपलपते इत्यर्थोऽत्रावबोध्यः ।
१४. एतद्धि पदं क्रियाविशेषणं विज्ञेयम्, ततश्च ब्रह्माद्वैतवादोररीकारणमेवं केवलं पुरस्कृत्य जीवस्यव
परमार्थतो सत्तेति भावः ।
१५. अत्यन्त भूयोभूयः वा दृश्यमानानि यानि विचित्राणि नानाधर्मवन्ति भूतानि, तेषां वृत्तिः=वर्तनं=
सद्भावः, तेन सनाथाम् ।
एतद्धि पदं प्राक्तन "जीवसत्ता" पदस्य विशेषणमभ्युपगन्तव्यम् । "जीवसत्तां" इति पदमत्र पुनः संयोज्यं ।
१६. आस्तिक इति यदभिधानं नाम, तम् आवहति धारयति योऽसौ।
नामत एव आस्तिक इत्यर्थः वस्तुतस्तु ब्रह्माद्वैतवादोपगमनेन सर्वप्रत्यक्षभूतपञ्चकाऽपलापकरणेन अस्तित्ववादानभ्युपगमनेन आस्तिकपदस्यान्वर्थसङ्गतेरभावान्नाममात्रम् एवैतेषामास्तिकत्वमिति ।
१७. एतत्पदस्याऽप्रेतनेन " अध्यक्षं" पदेन सहाऽन्वयो विधेयः ।
१४. लोकैः अतीव स्थूलबुद्धिभिः दृष्टमात्रमेवाऽभिमन्यद्भिः जनैःसहःअयन=गतिः येषां तैरिति व्युत्पत्या • चार्वाकसंज्ञैः नास्तिकैः इति अर्थोऽवबोध्यः ।
१९. बालात् आरभ्य गोपाना=अतीव स्थूलबुद्धिमतां यो अङ्गनाजनः=त्रीगणः, तेन सिद्ध-प्रतीति
विषयीभूतमिति ।