________________
१.
8.
५.
७.
८.
श्री पूज्यपादागमोद्धारकाऽऽचार्यश्रीलिखित प्रस्तावनाविषमपदार्थसूचिका
आनन्दलहरी - टिप्पणी
( श्रीपञ्चाशकग्रन्थप्रस्तावना )
९.
विदिता : - प्रख्याताश्च ते अनवद्यामिः - निर्मलाभिः विद्यामिः वर्याः श्रेष्ठाः, अथवा विदिताः–सुज्ञाताः अनवद्याश्च ताः विद्या यैस्तेषुवर्या इति तात्पर्यानुसारिणी व्युत्पत्तिरत्र विसेया । इन्द्रादीनां या श्रेणिः, तस्याः या मौलयः - मुकुटीः, ते च नम्राः - नमनशीला यत्र - एतादशाः क्रमक्रमलानिः - चरण कमलानि येषां तैरिति ।
एतद्वाक्यस्यचान्यवसङ्गतिरत्रैवं विज्ञेया
" तदानींतनानां प्रकरणादिभ्य तादृश उपयोगः न, ततः "
अर्थात् - तदानींतनानां - पूर्वगतश्रुतसद्भावकाले वर्तमानानां विविधप्रकरणादिग्रन्थानां पठनादितः तादृशः - इदानीन्तनजनानां यथा सुखावबोधादिकं भवति तथा उपयोगः न ततः - न जातः इत्यर्थः ।
अविनश्वरः–शाश्वतो यः पंथा: - मुक्तिमार्गः तस्य कांश्क्षिभिः इति - मुमुक्षुभिरिति यावत् ।
तथाविधः - कालापहा निव्यपेक्षया पटुतमो - अन्यापेक्षया अतिशयेन पटुः - कार्यलसमर्थश्वासौ बेrधः - ज्ञानं, तदेव लोचनं येषां तैरिति ।
जगतां ये जन्तवः तेषां जातः - समूहः, तस्मै जीवातुः - जीवनौषधम् एतादृशी या देशना तस्याः वितरणं-दानं तत्रवित्ताः प्रख्याताः तैरिति ।
नया भूषितश्चासौ धर्मकायः, तत्र निपुणाः - सदुपयोग देद्वारा तानिति ।
अर्वाणि च तानि पूर्वाणि यानि वस्तूनि तेषां व्रातः, तस्य विकसनं = स्वरूपप्रकाशः, तदर्थं विभाकरः - सूर्यः, स इव प्रभा येषां तानि इति ।
अपूर्वश्चासौ मर्थश्च तस्य धारणं - चेतस्यवधारणम्, तत्र क्षमा - समर्था या मनीषा - बुद्धिविशेषः, तस्याः शीलितं येषां तैरिति ।