________________
श्री आगमोद्धारकाssलेखित प्रस्तावनासंग्रहरूपे
श्री आनन्दरत्नाकरे
दशमं रत्नं श्रीयोगदृष्टि० उपोद्घातः
योगदृष्ट्युपद्धातः
॥ श्री गणधरेन्द्राय बोभवतु नतितयः ॥
यदुत
अवधारयन्तु 'अनवधृतधिषणाऽधिगमाधरीकृत धिषणाधिषणास्तत्रभवन्तः शुभवन्तः सैदपर्य प्रकरण मे दुपदीक्रियमाण े ममानमानोन्मान वितरणचणमुद्विश्या' ऽक्षताद्यन्तेक्षणीयं प्रणेतारोऽस्य स्याद्वादज्योतिप्रभाप्रचयाऽवाप्ताऽबाधबोध्यपदार्थ प्रकर- प्रतिहतानादिकालीनशुभेतरवासनाभिव्यञ्जक पशुवधतगम्यगमाद्यनार्यकार्यकारणबद्धकक्ष – जैमिनीयाऽबाध्यप्रत्यक्षाssदिप्रमाणमचयप्रमितिप्रमेयस मुदयापह्नवप्रचुरका प्रेक्षा सरश्रीव्यासादिमतगाः श्रीश्वेताम्बर - गाग्रणीपदप्रतिष्ठिताः श्रीमन्तो हरिभद्रसूरयः ।
प्रादुर्भविष्यत्येव पर्यनुयोजकानां परमपदप्रदानपट्वबाधबोधप्रेप्सूनाम 'खिलाडखिलबोधधुराधरेयमान्या प्रश्नततिरस्मिन् यदुत कदा किमर्थं चाssविर्भावो बोभूयाञ्चक्रेऽस्य ग्रन्थचक्रे ? |
तत्र प्रथमे तावत् पर्यनुयोगे -
9
"पंच पणसीए, विक्कमकालाओ झत्ति-अत्थमिओ । हरिभद्दसूरिरो, धम्मरओ देउ मुक्खसुहं" ॥५३॥
इतिविचार सारसारोदाहारात् स्पष्टं स्पष्टीभवति स्पष्टतमयथार्थेतिहास - ग्रन्थाऽभ्यासानां (यत्) "वैक्रमीये शतके षष्ठे सूरीणामज्ञानध्वान्तत तितिरस्करणतरणीनां भूमण्डलभाभिनीतिलकायिता सत्ता ।"
ये चाऽनवबुद्ध सिद्धान्ततत्त्वाः संगिरन्ते यदु " न स्यात्तावन्मात्रेऽन्तराले सति व्यवस्थिताऽऽगमव्यावर्णनं विस्तृततरं, सिद्धान्त - पुस्तकाऽऽरोहकालोऽपि यतः स एवेति भाव्यमनेइसाचीनेनेति” (ए) तदयुक्ततमता प्रतिभापथमापतिष्यति तदीयां चतुश्चत्वारिंशदधिकग्रन्थ