SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [८५ जल्पकल्पलता०] २५. आपाद्यमानं यत् आस्थाने सभायां धर्माख्यानं तथा कुशलवार्ता-सुखशाता, तस्या यः वृत्तान्तः तत्प्रख्येषु-तत्कथकेषु इति तात्पर्यानुसारं विग्रहोऽवबोध्यः । २६. चौलुक्याः चुलुकाभिजनवंशोद्भवा राजानः, तेषु चंद्रतुल्यो यः श्रीसिद्धराजः,तस्य मौलिः मस्तकं, तत्रस्थमुकुटेन द्योतितं चरणरूपं चरणं-जलं तत्र रुह कमलं येषां, तेषामिति विग्रहः । २७. गुरूणां ये प्रवरा :श्रेष्ठाः तेषां परिचर्याया-चरणोपासनाया पर्याप्तिः साफल्यं, तेनावाऽऽप्ताः पारमर्षादयः ये प्रचुरतरा : ये राद्धान्ताः स्थिरतरमतविशेषास्तेषां सिद्धान्ताः यैरितिवित्रहः । २८. वादस्य यो विजयस्तद्रूपो य आहवः युद्धं, तत्र आहूता जयश्रीः यैरिति व्युत्पत्तिः। २९. सिद्धान्तभूतं यत् तत्त्वं, तस्य नदीष्णता कौशल्यं, तदेव कनकं, तस्य निकषपट्टरूपा ये ते इति ३०. जगति वर्तमाना ये जन्तवः, तेषां जातस्य जीवितस्य त्राणे क्षमाः ये क्षमादयो-गुणास्तेषां ___गणस्याऽङ्गीभूता ये ते इति । ३१. जगतः संसारस्य जनयिता-उत्पादकस्तद्विषय इति । ३२. माणिक्यं श्रेष्ठरत्नम् , तस्य या दृढता-अनिर्भयता तमतिशेते योऽसौ तेनेति । ३३. जगतः कर्तृत्वं तस्य सद्भावः सत्ता, इतरत्-असद्भावस्तद्रूपमिति । ३४. शङ्कनीयमित्यर्थः । ३५. अनोद्या=अशंकनीया या धिषणा=बुद्धिस्तयाऽधिगताश्च ते धर्मस्याऽऽधारभूता ये आगमास्तान् . धारयति ये ते तैरिति । ३६. तस्य शङ्कराख्यविदुषः इतिहासस्तस्यानुशीलनं तदादिभिरिति । ३७. प्रतिभायाः भारः समूहः विद्यते येषां तैरिति । ३८. अमरुकनगरस्य यो महीपतिः राजा, तस्य महिषी पट्टराणी, तस्याः समाजिगमिषा=समागमेच्छा, तद्विषयकं, तथा पद्मपादाऽऽख्यान्तेवासिना व्यक्ता प्रकटीकृता या वचनानां वीथिः-पद्धतिः, तस्य या विनोदना, तया नुन्नं-प्रेरितं यत् हरिप्रभवस्यानुकरणख्यानमिति तात्पर्यानुसारी विग्रहो ऽत्रावबोध्यः । ३९. सुंदर इत्यर्थः। ४०. अत्राऽन्वयसङ्गतिरेवमवबोध्या-"अथवा स्ववचन नियंत्रितस्य तस्य अन्यः अध्वा न अस्ति" इति । ४१. सर्वे च ते आस्तिकाः तेषां यो वर्गः, तेन वर्णितः प्राप्तिः यस्यैतादृशः, कमनीयश्चासौ कैलासे वासः तस्य यत् असाधारणकारणंकाश्यां विनाशभूते योऽवकाशः निवासः तस्मादिति । ४२. अत्र आगमम् - आगमनमित्यर्थः । ४३. लब्धो यः अपूर्वस्य-विशिष्टधर्म्यक्रियाद्वाराजन्यस्याऽदृष्टविशेषस्य लाभः, तस्य क्षयं करोति योऽसौ, एतादृश्याः क्रियायाः कारितो य आविष्कारः तस्मादिति ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy