________________
। सम्पादन सम्बन्धि............ श्रद्धाभक्तिभरोपनीताऽपूर्वहृदुल्लासपरिपूताऽन्तरङ्गबहुमानगर्भश्रुतभक्तिवरप्रतिभूरुपं सरससुविशदजिनागम वरश्रुतोभयालम्बनेनापारभववारांनिधितरणेप्सूनां सद्विवेकचक्षुष्कानां सुजनमतल्लिकानां प्रवरकरकुशेशययोरुपदीक्रियमाणमिदं हि ग्रन्थरत्नमापाततोऽपि सुभगविद्याविलासाञ्चितं सत् प्रवरतात्विकबोधोत्पादनप्रत्यलं प्रतीयमानं सुनिपुणधिया पठनादिषु प्रेरयमाणमन्वर्थाभिधानं सुबहुविवेकभ्राजिनां हि वाचकवर्याणां ग्रन्थस्याऽन्तरङ्गस्वरूपस्य संक्षिप्य दर्शनायोत्कतामुत्पादयेदेव, न हि चित्रमत्र, अत' एव तत्सन्तुष्ट येऽल्पो ह्यनल्पार्थशालिगभीरतमरहस्यपरिपूरितग्रन्थवस्तूनां परिचयात्मको ह्येष प्रयासों वितन्यते ।
ग्रन्थो ह्ययं न हि स्वतन्त्रः, न वाऽस्य प्रन्थरूपेण विरचनाय प्रकृतग्रन्थान्तर्गतनिबन्धकारस्य वा प्रवृत्तिर.प, किन्तु जगज्जन्तुजीवातुभावजीवनोपत्ति-वृध्द्यादिप्रवणजिनशासनापारगगनोद्योतिनां विशिष्टज्योतिष्पिण्डानां समुज्ज्वलश्रुतज्ञानभक्तिसमुपबृंहिताऽऽगमपठनपाठनादिवृद्धिकरणोद्योगाव्युच्छित्तिकरणाशयादिभिर्विशिष्टतमैः प्रवरज्योतिष्पिण्डसमैः,भस्मकराशिग्रहावरोधपरिपुष्टविषमदुष्षमारप्रभावाद्यवष्टब्धजिनशासनप्रथितप्रतापप्रसरवति वैक्रमीये विंशतितमे शतके जीवमात्रस्य विषमदुर्भेयकर्मप्रन्थिविभेदने क्षमस्य द्वादशाङ्गश्रुतमयवाणेः परिचायकानामागमानां पठन-पाठनादिप्रवृत्तिमन्दतायाः व्यासङ्गहानेश्च पुरातनभाण्डागारस्थितहस्तलिखितप्राचीनप्रतीनां कीटकोपदेहिकादिपरिदष्टत्व-प्रतिदौर्लभ्य-लिप्यनवबोधादिकारणैः सुतरां वृद्धिमति सति विशिष्टपूर्वभवाराद्धश्रुतज्ञानबलेन लघीयसि वयसि सुदीक्ष्यात्यल्पसमयादूर्वं गुरुविरहेऽप्यनन्यलब्धसाहाय्यैः प्रतिसमीक्षण-मुद्रणयोग्यताऽऽपादनशुद्धिपरिमार्जनप्रभृतिकार्यजातमदम्यश्रुतभक्तिविजृम्भितोत्साहैरखण्डं सम्पाद्य, स्थाने स्थाने विशालागम वाचनासप्तकञ्चायोज्य श्रमणसधे आगमज्ञानपरिपाटिसमुपजीवकाः 'कलिकालेऽप्रतिमश्रतधरेति यथार्थबिरूदधारकैरागममर्मज्ञैः ध्यानस्थस्वर्गतैः केनाऽपि विधिपूर्वमदत्तमपि याथार्थ्यन स्वतः लब्धम् "आगमोद्धारके"त्युपपदरूपविशेषणं सफलीचक्राणैः श्रीआनन्दसागरसूरीशैः भगवद्भिः एकाधिकेन्द्रसंख्यामिते सुदीर्धे संयमपर्याये रत्नत्रयाराधनमक्षुण्णं प्रकुर्वद्भिः प्रतिवादिपराभवशासनप्रभावना-सत्तीर्थयात्रासङ्घ-सुविशालशिष्यसमुदायपरिकर्मणाऽऽदिविविधधर्मकार्यव्यापृतिमत्त्वेऽपि अस्थिमज्जाऽनुगतश्रुतानुरागपरिप्रेरितधिषणाव्यापारैः पूर्वभवीयविशिष्टक्षयोपशमबलेन पादोनद्विशत (१७५) मितागम--प्रकरण--चरित्र--कथाग्रन्थप्रभृतीनां ग्रन्थरत्नानां सुविशुद्ध--स्वच्छ-सरलबोधानुगुणं सम्पादनं प्रकृत्य विविधधर्मप्रेमिगृहस्थाऽऽदोन प्रबोध्य सुमहार्घसुन्दरतमपत्रेषु सम्मुद्रय जिनवाणीसमाराधनसमीहावतां विद्वन्मतल्लजानां प्रकरण--कथाग्रन्थादिसमभ्यासेनाराधनाया पथि भावोम्लासप्राप्तीहावतां बालजीवानाश्च हिताय प्रसिद्धिमानीतम् ।