SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ६२५ परिशिष्टम् १ श्रीयोगसारस्य मूलवृत्तानि, पञ्चमः प्रस्तावः नैरपेक्ष्यादनौत्सुक्य-मनौत्सुक्याच्च सुस्थता । सुस्थता च परानन्द-स्तदपेक्षां जयेन्मुनिः ॥१९॥ अधर्मो जिह्मता यावद्, धर्मः स्याद्यावदार्जवम् । अधर्मधर्मयोरेतद्-द्वयमादिमकारणम् ॥२०॥ सुखमार्जवशीलत्वं, सुखं नीचैश्च वर्त्तनम् । सुखमिन्द्रियसन्तोषः, सुखं सर्वत्र मैत्र्यकम् ॥२१॥ सन्तुष्टं सरलं सोमं, ननं तं कूरगडुकम् । ध्यायन्मुनिं सदा चित्ते, को न स्याच्चन्द्रनिर्मलः ? ॥२२॥ सुकुमारसुरूपेण, शालिभद्रेण भोगिना । तथा तप्तं तपो ध्यायन्-न भवेत्कस्तपोरतः ॥२३॥ किं न चेतयसे मूढ ? मृत्युकालेऽप्युपस्थिते । विषयेषु मनो यत्ते, धावत्येव निरङ्कुशम् ॥२४॥ जीविते गतशेषेऽपि, विषयेच्छां वियोज्य ते । चेत्तपःप्रगुणं चेत-स्ततः किञ्चिन्न हारितम् ॥२५॥ कूटजन्मावतारं स्वं, पापोपायैश्च सङ्कुलम् । व्यर्थं नीत्वा बताद्यापि, धर्मे चित्तं स्थिरीकुरु ॥२६॥ अनन्तान्पुद्गलावर्ता-नात्मन्नेकेन्द्रियादिषु । भ्रान्तोऽसि छेदभेदादि-वेदनाभिरभिद्रुतः ॥२७॥ साम्प्रतं तु दृढीभूय, सर्वदुःखदवानलम् । व्रतदुःखं कियत्कालं, सह मा मा विषीद भोः ॥२८॥ ॥ युग्मम् ॥ उपदेशादिना किञ्चित्-कथञ्चित् कार्यते परः । स्वात्मा तु स्वहिते योक्तुं, मुनीन्द्रैरपि दुष्करः ॥२९॥ यदा दुःखं सुखत्वेन, दुःखत्वेन सुखं यदा ।। मुनित्ति तदा तस्य, मोक्षलक्ष्मीः स्वयंवरा ॥३०॥ सर्वं वासनया दुःखं, सुखं वा परमार्थतः । म्लायत्यस्त्रेक्षणेऽप्येको, हतोऽप्यन्यस्तु तुष्यति ॥३१॥
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy