________________
यद्यप्येतन्महाग्रन्थवृत्तिविरचनयोग्यता मयि न विद्यते तथाप्यस्य ग्रन्थस्य पठनानन्तरमयं ग्रन्थो मह्यमतीव रुचितः । ततोऽस्य वृत्तानां चिन्तनेन यद्यद्स्फूरितं तत्तन्मया वृत्तौ निबद्धम् । सरलसंस्कृतभाषानिबद्धेयं वृत्तिर्मया स्वपरेषां हृदये ग्रन्थगतरहस्यानां प्रतिष्ठार्थं विरचिता, न तु पाण्डित्यप्रदर्शनार्थम् । अस्यां वृत्तौ न्यायपद्धतेर्व्याकरणसूत्राणां वा प्रयोगो न कृतः । ततो विशिष्टशास्त्राऽभ्यासरहितानां संस्कृतभाषामात्रज्ञानवतामप्यस्या बोधः सुखेन जायते । वृत्तिरचनापद्धतिः अवतरणिका-मूलगाथा-अन्वय-शब्दार्थ-विशेषार्थ-क्रमेण ज्ञेया । इयं वृत्तिश्चतुश्चत्वारिंशदधिकशतग्रन्थानामेकाधिकचतुःशतपाठैरलङ्कता । इयं वृत्तिश्चालना-प्रत्यवस्थान-दृष्टान्तसङ्क्षिप्तसारैविभूषिता । वैक्रमीये २०६६ वर्षे पूज्यगुरुदेवनिश्रायां मरुभूमौ सिरोडीनगरे केवलबागतीर्थे उपधानतपसि प्रवर्त्तमाने श्रीमुनिसुव्रतस्वामिकृपया पूज्यगुरुदेवाशीभिर्मयेयं वृत्तिविरचिता । परमपूज्य-प्रगुरुदेव-समतासागर-पन्यासप्रवरश्रीपद्मविजयगणिवरनाम्नाऽस्या वृत्तेर्नाम 'पद्मीया वृत्तिः' इति स्थापितम् । नामप्रागट्यमनिच्छतैकेन विद्वद्वर्यप्रख्यातसंशोधकमहात्मनेयं वृत्तिः साद्यन्तं संशोधिता । कृतज्ञभावेन तस्मै धन्यवादमर्पयामि । सवृत्तिकोऽयं ग्रन्थो न केवलं सकृदेव पठनीयः, परन्तु पुनः पुनः परिशीलनेनाऽस्यैदम्पर्यार्थो ज्ञेयः । ततः स आत्मसात्कर्त्तव्यः । मेधाविभिरयं मूलग्रन्थः कण्ठस्थीकर्तव्यः ।
संस्कृतभाषाज्ञानरहितजनानां कृते मया सवृत्तिकस्याऽस्य ग्रन्थस्य गुर्जरभावानुवादोऽपि दृब्धः । ततो बालजीवा अप्यस्य ग्रन्थस्य रहस्यानि बोद्धं शक्ष्यन्ति ।
सवृत्तिकः सभावानुवादोऽयं ग्रन्थो विशालकायः । ततोऽयं द्वयोर्भागयोविभक्तः । प्रथमद्वितीयतृतीयप्रस्तावात्मकः प्रथमो भागः । चतुर्थपञ्चमप्रस्तावात्मको द्वितीयो भागः ।
ग्रन्थप्रारम्भात्पूर्वं विस्तृतो विषयानुक्रमो न्यस्तः । तेन ग्रन्थगतविषयाणां सामान्यबोधो भविष्यति ।
ग्रन्थसमाप्त्यनन्तरं षट् परिशिष्टानि न्यस्तानि । प्रथमं परिशिष्टं योगसारमूलवृत्तात्मकम् । द्वितीये परिशिष्टे योगसारस्य मूलवृत्तानामकारादिक्रमेण सूचियस्ता । तृतीये परिशिष्टे पद्मीयवृत्तिगतसाक्षिग्रन्थानां सूचियस्ता । चतुर्थे परिशिष्टे पद्मीयवृत्तिगतशास्त्रपाठानां सूचियस्ता । पञ्चमे परिशिष्टे सवृत्तिकेऽस्मिन्ग्रन्थे दर्शितानां दृष्टान्तानां सूचिय॑स्ता । षष्ठे परिशिष्टे पद्मीयवृत्तिगतसूक्तरत्नानां सूचिय॑स्ता ।