________________
१७ B - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रत्यां लेखनसंवत्सरो नोपलभ्यते ।
इयमतीवाशुद्धा । C - पत्तनस्थभाभापाटकज्ञानालयसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । अत्र तृतीये
प्रस्तावे वृत्तान्युत्क्रमनिबद्धानि । अत्र चतुर्थपञ्चमप्रस्तावगतानि कानिचिवृत्तानि तृतीये
प्रस्तावे निबद्धानि । D - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । E - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । F - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । G - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । H - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । अत्र
द्विषष्टिवृत्तान्येव सन्ति ।। | - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । अत्राऽपि
द्विषष्टिवृत्तान्येव सन्ति । J - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्केयं प्रतिक्रमीये १७२४ वर्षे मार्गशीर्ष-शुक्ल-द्वितीयायां
राजनगरे लिखिता । K - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । L - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । M - इदं पुस्तकं मुद्रितयोगसारसत्कम् । तच्च शेठ-त्रीकमचन्द-पुत्र-पण्डितवर्य-हरगोविन्ददासेन
सम्पादितम् । वाराणसीस्थ-जैनविविधसाहित्यशास्त्रमालानामसंस्थया वैक्रमीये १९७६ वर्षे तत् प्रकाशितम् ।
इत्थं द्वादशहस्तलिखितप्रतीनामेकमुद्रितप्रतेश्च साहाय्येन मयाऽयं ग्रन्थः संशोधितः । हस्तलिखितप्रतिप्रापकतत्तज्ज्ञानालयव्यवस्थापकेभ्यो धन्यवादं प्रयच्छामि । पूज्यमुनिराजश्रीजम्बूविजयानां पूज्यगुरुदेवानाञ्च प्रेरणया पत्तनस्थानेकहस्तलिखितज्ञानालयसत्कहस्तलिखितप्रतीनां स्केनिंगकार्य सम्पन्नम् । उपर्युक्तप्रतीनां फोटोकोपयो मया तस्मात् मुनिराजकृपारत्नविजयसाहाय्येन लब्धाः । पूज्येभ्यो मुनिवर्याय च धन्यवादं प्रयच्छामि । योगसारवृत्तिनिर्माणसूचकं मुनिराजकृतपुण्यविजयायाऽपि धन्यवादं ददामि । B-2