SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ स्वदोषा द्रष्टव्याः, स्वगुणा नैव योगसारः २/३३ २०८ इदं सर्वं मोहस्य माहात्म्यम् । मोहाच्छादितचित्तस्यैवं भवति, न तु निर्मलचित्तस्य । निर्मलचित्तस्तु यथावस्थितं पश्यति ||३२|| अवतरणिका - मलिनचित्ताः स्वगुणान्पश्यन्ति न तु स्वदोषानिति प्रतिपाद्याऽधुना तन्मोहस्य विलसितमिति दर्शयति - मूलम् - त एव वैपरीत्येन, विज्ञातव्याः परं वचः । दिग्मोह इव 'कोऽप्येष महामोहो महाबलः ॥३३॥ - अन्वयः त एव वैपरीत्येन विज्ञातव्याः (इति) परं वच: । दिङ्मोह इवैषः कोऽपि महाबलो महामोहः ॥३३॥ पद्मया वृत्तिः - ते - गुणा दोषाश्च, एवशब्दो गुणदोषव्यतिरिक्तस्य व्यवच्छेदार्थम्, वैपरीत्येन - विपरीतस्य भाव इति वैपरीत्यम्, तेन, विपरीतक्रमेणेत्यर्थः, विज्ञातव्याः द्रष्टव्याः, इतीत्यत्राध्याहार्यम्, परम् - श्रेष्ठं वचः वचनम्, दिग्मोहः - दिशांआशानां मोहः-भ्रम इति दिग्मोह:, इवशब्दः सादृश्ये, एषः - पूर्वश्लोकोक्तस्वगुणदोषदर्शनादर्शनप्रकारः, कोऽपि - अचिन्त्यो विलक्षणो वा, महाबलः महत्-दृढम् बलम्-सामर्थ्यम् यस्य स महाबलः, महामोहः महान्-प्रभूतश्चासौ मोहःविपरीतदर्शनकारीति महामोहः । - - मलिनचित्तः स्वगुणलवान्पश्यति स्वपर्वतस्थूलदोषान्न पश्यतीति पूर्वश्लोके उक्तम्। આ બધુ મોહનું માહાત્મ્ય છે. મોહથી આવરાયેલા ચિત્તવાળાને આ પ્રમાણે થાય છે, નિર્મળ ચિત્તવાળાને નહીં. નિર્મળ ચિત્તવાળો તો બધું બરાબર જુવે छे. (३२) અવતરણિકા - મલિન ચિત્તવાળા પોતાના ગુણોને જુવે છે, દોષોને નહીં, એમ બતાવી હવે તે મોહની રમત છે એવું બતાવે છે - शब्दार्थ - ते गुणो-घोषोने विपरीत रीते भगवा से श्रेष्ठ वयन छे. विशाखोना . મોહના જેવો આ કોઈક બહુ બળવાન મહામોહ છે. (૩૩) પદ્મીયાવૃત્તિનો ભાવાનુવાદ - મલિન ચિત્તવાળો પોતાના અલ્પ ગુણોને જુવે છે અને પોતાના પર્વત જેવા મોટા દોષોને જોતો નથી. એમ પૂર્વેના શ્લોકમાં કહ્યું. તે १. कोऽप्येकः KI
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy