________________
स्वदोषा द्रष्टव्याः, स्वगुणा नैव
योगसारः २/३३
२०८
इदं सर्वं मोहस्य माहात्म्यम् । मोहाच्छादितचित्तस्यैवं भवति, न तु निर्मलचित्तस्य । निर्मलचित्तस्तु यथावस्थितं पश्यति ||३२||
अवतरणिका - मलिनचित्ताः स्वगुणान्पश्यन्ति न तु स्वदोषानिति प्रतिपाद्याऽधुना तन्मोहस्य विलसितमिति दर्शयति -
मूलम् - त एव वैपरीत्येन, विज्ञातव्याः परं वचः ।
दिग्मोह इव 'कोऽप्येष महामोहो महाबलः ॥३३॥
-
अन्वयः त एव वैपरीत्येन विज्ञातव्याः (इति) परं वच: । दिङ्मोह इवैषः कोऽपि महाबलो महामोहः ॥३३॥
पद्मया वृत्तिः - ते - गुणा दोषाश्च, एवशब्दो गुणदोषव्यतिरिक्तस्य व्यवच्छेदार्थम्, वैपरीत्येन - विपरीतस्य भाव इति वैपरीत्यम्, तेन, विपरीतक्रमेणेत्यर्थः, विज्ञातव्याः द्रष्टव्याः, इतीत्यत्राध्याहार्यम्, परम् - श्रेष्ठं वचः वचनम्, दिग्मोहः - दिशांआशानां मोहः-भ्रम इति दिग्मोह:, इवशब्दः सादृश्ये, एषः - पूर्वश्लोकोक्तस्वगुणदोषदर्शनादर्शनप्रकारः, कोऽपि - अचिन्त्यो विलक्षणो वा, महाबलः महत्-दृढम् बलम्-सामर्थ्यम् यस्य स महाबलः, महामोहः महान्-प्रभूतश्चासौ मोहःविपरीतदर्शनकारीति महामोहः ।
-
-
मलिनचित्तः स्वगुणलवान्पश्यति स्वपर्वतस्थूलदोषान्न पश्यतीति पूर्वश्लोके उक्तम्। આ બધુ મોહનું માહાત્મ્ય છે. મોહથી આવરાયેલા ચિત્તવાળાને આ પ્રમાણે થાય છે, નિર્મળ ચિત્તવાળાને નહીં. નિર્મળ ચિત્તવાળો તો બધું બરાબર જુવે छे. (३२)
અવતરણિકા - મલિન ચિત્તવાળા પોતાના ગુણોને જુવે છે, દોષોને નહીં, એમ બતાવી હવે તે મોહની રમત છે એવું બતાવે છે -
शब्दार्थ - ते गुणो-घोषोने विपरीत रीते भगवा से श्रेष्ठ वयन छे. विशाखोना . મોહના જેવો આ કોઈક બહુ બળવાન મહામોહ છે. (૩૩)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - મલિન ચિત્તવાળો પોતાના અલ્પ ગુણોને જુવે છે અને પોતાના પર્વત જેવા મોટા દોષોને જોતો નથી. એમ પૂર્વેના શ્લોકમાં કહ્યું. તે १. कोऽप्येकः KI