________________
१६६
साम्यतत्त्वस्य स्वरूपम् योगसारः २/१५,१६ विहन्यते । ततस्तेषां मुक्तिर्दूरवर्तिनी भवति । ते आराधनामार्गाच्च्युता भवन्ति ।
इदमत्र तात्पर्यम् - मुक्तिकाङ्क्षिभिः समत्वमवलम्बनीयम् । तत्कृते परदोषा न वक्तव्याः स्वगुणाश्च न शंसितव्याः ॥१४॥
अवतरणिका - मत्सरिणः साम्यं तत्त्वं नाऽप्नुवन्तीति दर्शितम् । अधुना साम्यतत्त्वस्य स्वरूपं कथयति - मूलम् - मानेऽपमाने निन्दायां, स्तुतौ वा लेष्टकाञ्चने ।
जीविते मरणे लाभा-लाभे रङ्के महद्धिके ॥१५॥ शत्रौ मित्रे 'सुखे दुःखे, हृषीकार्थे शुभाशुभे । सर्वत्रापि यदेकत्वं, तत्त्वं तद्भेद्यतां (वेद्यतां) परम् ॥१६॥
॥युग्मम्॥ अन्वयः - मानेऽपमाने निन्दायां स्तुतौ लेष्टुकाञ्चने जीविते मरणे लाभालाभे रङ्के महद्धिके शत्रौ मित्रे सुखे दुःखे शुभाशुभे हृषीकार्थे वा सर्वत्रापि यद् एकत्वं तत् परं तत्त्वं भेद्यताम् (वेद्यताम्) ॥१५॥ ॥१६॥
અહીં તાત્પર્ય આ પ્રમાણે છે - મોક્ષને ઝંખનારાઓએ સમતાનું અવલંબન કરવું. તેની માટે તેમણે બીજાના દોષો ન બોલવા અને પોતાના ગુણોની પ્રશંસા ન ४२वी. (१४)
અવતરણિકા - ઇર્ષાળુઓ સામ્ય તત્ત્વને પામતાં નથી એ બતાવ્યું. હવે સામ્ય તત્ત્વનું સ્વરૂપ કહે છે –
शार्थ - भानमा, अपमानमi, निमi, प्रशंसामi, ढेमा, सोनमi, वनमi, भ२९i, Hi, नुसानमi, मिपारीमi, धनवान, हुश्मनमा, મિત્રમાં, સુખમાં, દુઃખમાં કે ઇન્દ્રિયોના સારા-ખરાબ વિષયોમાં આ બધામાં જે मेहता (समता) ते. श्रेष्ठ तत्त्व . (१५,१६)
१. दुःखे सुखे - GI