________________
श्रीमहावीरविज्ञप्ति
विश्वार्केऽ१२१४म्बरपल्लवः षडनलार्के १२३६द्वयर्द्धराकाग्रही श्रीमच्छासनदेवतास्तुतिरिपुः खाक्षद्विचन्द्रे १२५० पुनः ॥ ५ ॥ अष्टा ववनौ १५०८ जिनप्रतिमया स्पर्द्धा पुनः साधुभियुग्माङ्गेष्ववनौ च १५६२ सङ्करमतिव्यमाश्ववाणावनौ
१०
१५७० ।
विम्बाद्विमुखो द्विवाजिशरभूवर्षे १५७२ बभूवाधमः, सर्वेऽप्येवमिमे दशापि विदिशः स्वीयाऽऽग्रहाद् दुर्ग्रहात् || ६ || युग्मम् ॥
श्रीमद्विक्रमतः श्रीविक्रमनरेन्द्रकालाद् अङ्करामरजनीट्वर्षेऽङ्कुमितेऽब्दे वशामुक्त्यवाक्-स्त्रीमुक्तिनिषेधको, बभूवेति क्रियापदं सर्वत्रापि सम्बन्धनीयमित्यन्वयः । एवमग्रेप्यन्वययोजना कार्या । तत्राङ्करामरजनीशशब्दाः क्रमेण नवत्र्येकसङ्ख्यावाचकाः । तथा च 'अङ्कानां वामतो गतिरिति वचनात् क्रमेणाकस्थापना १३६ एवंविधाकमिते वर्षे, वशानां स्त्रीणां, मुक्तौ मुक्तिनिरूपणे न विद्यते वाग्-वाणी यस्य स वशामुक्त्यवाक् । इदं नाम स्त्रीणां मुक्तिनिषेधकत्वेन बोटिकस्य स्वकर्मप्रभवं बोध्यम् । नग्न - नग्नाट - दिगम्बरादिप्रसिद्धनाम्नैव बोटिकः कथं नोद्दिष्टः ?, इति चेत् । उच्यते सर्वकालाध्ययनीय-स्मरणीयमङगलैकभूतायामस्तुतौ प्रातरनभिधेयेन प्रसिद्धाभिधानेन मङखलिपुत्र प्रसिद्धनाम्नेव तदुच्चारो न युक्तः । श्रीहेमाचार्यकृत
-
-