________________
३७
मिश्रकाययोगमां तिर्यवायुष्य अने मनुष्यायुष्य विना बंध जाणवो। ११५. औपशमिकस्य न देवमनुजयोरायुरयते । ____ औपशमिकसम्यक्त्वमां अयते-अविरतगुणस्थानमां देव अने मनुष्यना आयुष्य सिवाय बंध जाणवो । ११६. देशादौ सुरस्य । .
देशविरत आदि गुणस्थानमां देवायुज्य विना बंध जाणत्रो। ११७. लेश्यात्रये नाहारकम् । ११८. तीर्थ मिथ्यात्वे ।
प्रथम प्रण लेश्यामां ओघे आहारकनिक विमा ११८ 'प्रकृति बंधमां होय । मिथ्यात्वगुणस्थानमां जिननाम विना ११७ बंधमां होय। ११९. नरकनवकं तैजस्याम् ।
तेजोलेश्यामां नरकत्रिक, सूक्ष्मत्रिक भने विकलत्रिक ए नव विना १११ बंधमां होय । १२०. द्वादशकं च पद्मायाम् ।
पद्मलेश्यामां नरकत्रिक, सूक्ष्मत्रिक, विकलत्रिक, एकेंद्रिय, स्थावर अने आतप ए बार विना १०८ प्रकृति ओधे बंधमां होय । १२१. उद्योतचतुष्कमपि शुक्लायाम् ।।
शुक्ललेश्यामां नरकत्रिक, सूक्ष्मत्रिक, विकलत्रिक, एकें