SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ "ट्ठ" त्ति अष्टौ अंशा:- त्रसनाड्यन्तः प्रविष्टघन-रज्जव: "छसु वि दुहा" त्ति सनत्कुमारादिषु सहस्रारान्तेषु षट्ष्वपि कल्पेषु शेषा समुद्घात - गमना - गमनभेदभिन्ना द्विधा स्पर्शना भवति । तत्र गमनागमनकृता देवौघादिवदेव, समुद्घातकृता पुनर-मीषां देवानामेकेन्द्रियतयाऽनुत्पत्तेरच्युतकल्पस्योपरितनी नवमरज्जुविषयिणी या एकेन्द्रियतयोत्पद्यमानानां भवनपत्यादीनां प्राप्यते सेह न लभ्यते, तथा च शेषा तृतीयपृथिवीगतैस्तत्रैव मुमुर्षुभावं प्राप्य समुद्घातेन कृता तिर्यग्लोकपर्यन्ता रज्जुद्वय-माना तथाऽच्युतकल्पं प्राप्तैस्तत्रैव मुमुर्षुभावं प्राप्य समुद्घातेन कृता तिर्यग्लोकपर्यन्ता षड्ज्जुमाना समस्ता सती अष्टौ रज्जव इति ॥२४॥ चउआणय-सुक्कासुं, उप्पाया जगअसंखभागो उ । छंसाऽत्थि सेसदुविहा, "चउआणये "त्यादि, आनत - प्राणता - ऽऽरणा - ऽच्युतकल्परूपेषु चतुर्ष्वनतादिदेवभेदेषु शुक्ललेश्यायां चोत्पादाज्जगत:- लोकस्याऽसंख्यांश: स्पर्शना भवति । “छंसाऽत्थि " ति शेषा समुद्घात - गमनागमनभेदभिन्ना द्विविधा स्पर्शना तु सनाडे: षट्चतुर्दशांशा भवति । तत्र लोकासंख्यभाग आनतादिदेवतयोत्पित्सूनां मनुष्याणां यत्स्वस्थानक्षेत्रं यच्चानतादिदेवानां स्वस्थानक्षेत्रं तयोर्द्वयोस्तिर्यग्लोकोर्ध्वलोकस्थितयोरन्तरालस्य सार्धपञ्चादिरज्जु - प्रमाणत्वेऽपि तयोर्द्वयोरपि तिर्यक्प्रतराऽसंख्येय-भागमात्रावगाहनात्प्रागुक्तनीत्या ज्ञेया । शेष- द्विविधा तु सनत्कुमारादिदेवानामष्टरज्जुस्पर्शनावत्, केवलममीषामानतादिदेवानां शर्कराप्रभादिनरकपृथिवीषु गमनागमनं नास्तीति अधोलोकसम्बन्धिर - ज्जुद्वयेन न्यूनेति ५६
SR No.022249
Book TitleDravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Original Sutra AuthorN/A
AuthorJagacchandrasuri
PublisherDivyadarshan Trust
Publication Year2010
Total Pages104
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy