SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ मानसारे लोकसंज्ञात्यागाऽष्टकम् लोक संज्ञात्यागाऽष्टकम् । अथ शिष्य प्रबोधाय, भवाम्भोधिसन्तरणोपायं सर्वविरतिमास्थितस्य साधो र्लोक संज्ञायाऽष्ट केन हेयमुपदिशन्नादी लोकसंज्ञात्यागमेवाह.:. प्राप्तः षष्ठं गुणस्थानं भवदुर्गाऽदिलङ्घनम् । लोक संज्ञारतो न स्यान्मुनि र्लोकोत्तरस्थितिः ॥१॥ प्राप्त इत्यादि । मुनि:-भवोद्विग्नस्तत्सन्तरणोपायमास्थितः सम्यग्ज्ञानवान् साधुः, भवदुर्गाऽदिलङ्घनम्-भवचश्चतुर्गतिक: संसार स दुर्गो दुःखेन दुष्कर्मणा, दुष्कर्मविपाकफलरूपेणेत्यर्थः । अद्रिपक्षे च कृच्छ्रेणेत्यर्थः । तेन प्रकारेण गम्यते प्राप्यते, अद्विपक्षे चाऽऽरुह्यते इति स तादृशोऽद्रिः पर्वतः, अथवा यथोन्नतः शिलाखण्डकण्टकादिसङ्कलः पर्वत आरोहणे दुःखदस्तथा भवोऽपि प्राप्तौ सत्यां दुःखद इति द्वयोर्गमनं दुःखाकरमित्यद्रिरिव भवो सब इव वाऽद्रि र्दुर्ग इति भवदुर्गाऽद्रेः, लङ्घनं लङ्घयत्यतिक्रम्य पारं गच्छत्यनेनेति लङ्घनसाधनं मूतमित्यर्थः षष्ठम्-मिथ्यात्वादिकमेण षण्णां पूरणं सर्वविरत्यात्मकं प्रमतसंयताख्यम् , गुणस्थानम्-गुणानां सम्यग्दर्शनादीनां स्थानं प्रकृष्ट परिणति विशेपात्मकस्थितिम् , गुणस्थानकमिति प्रसिद्धमिति बोध्यम् । अद्रिपक्षे च सुकरतया गमनयोग्यत्वात्सरलत्वनिष्कण्टकत्वादिगुणवन्मार्गम् , माप्त:-आपनः सन् , लोको चरस्थिति:-लोका गृहवासमापन्ना
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy