________________
आराहणापणगं (४) नत्थि मरणस्स नासो तित्थयराणं पि अहव इंदाणं | तम्हा अवस्समरणे पंडियमरणं मरसु एक्कं ॥२३३||
जइ मरणेण न कज्जं, खिन्नो मरणेहि, भयसि मरणाइं । ता मरणदुक्खभीरुय ! पंडियमरणं मरसु एण्हिं ।।२३४|| अह इच्छसि मरणाई, मरणेहि य नत्थि तुज्झ निव्वेओ । ता अच्छसु वीसत्थो जम्मण-मरणारहट्टम्मि ||२३५|| इय बाल-पंडियाणं मरणं नाऊण भावओ एण्हिं । एसो पंडियमरणं पडिवण्णो भवसउत्तारं (सु. २३७. सयंभुदेवमुणिणो अंतगडकेवलित्तं) एवं भणमाणस्स सयंभुदेवस्स महारिसिणो अउव्वकरणं । खवगसेढीए अणंतरं केवलवरनाण-दसणं समुप्पण्णं, समएणं च आउयकम्मक्खयओ गओ अणुत्तरगइं सयंभुदेवमहारिसि त्ति ||२३७||
॥ चतुर्थ्याराधना समाप्तेति ।।