SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आराहणापणगं (४) नत्थि मरणस्स नासो तित्थयराणं पि अहव इंदाणं | तम्हा अवस्समरणे पंडियमरणं मरसु एक्कं ॥२३३|| जइ मरणेण न कज्जं, खिन्नो मरणेहि, भयसि मरणाइं । ता मरणदुक्खभीरुय ! पंडियमरणं मरसु एण्हिं ।।२३४|| अह इच्छसि मरणाई, मरणेहि य नत्थि तुज्झ निव्वेओ । ता अच्छसु वीसत्थो जम्मण-मरणारहट्टम्मि ||२३५|| इय बाल-पंडियाणं मरणं नाऊण भावओ एण्हिं । एसो पंडियमरणं पडिवण्णो भवसउत्तारं (सु. २३७. सयंभुदेवमुणिणो अंतगडकेवलित्तं) एवं भणमाणस्स सयंभुदेवस्स महारिसिणो अउव्वकरणं । खवगसेढीए अणंतरं केवलवरनाण-दसणं समुप्पण्णं, समएणं च आउयकम्मक्खयओ गओ अणुत्तरगइं सयंभुदेवमहारिसि त्ति ||२३७|| ॥ चतुर्थ्याराधना समाप्तेति ।।
SR No.022244
Book TitleAarahana Panagam
Original Sutra AuthorN/A
AuthorHemsagarsuri, Hemlatashreeji, Ikshitagnashreeji
PublisherShrutgyan Prasarak Sabh
Publication Year1995
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy