________________
आराहणापणगं (४) एयं नाऊण तुमं रे जीव ! सुहाइं नवर पत्थेतो । चइऊण बालमरणं, पंडियमरणं मरसु एण्हि ॥२२५|| छेयण-भेयण-ताडण-अवरोप्परभक्खणाई णरएसु । एयाइं संभरंतो पंडियमरणं मरसु एण्हि ||२२६||
णत्थण-वाहण-अंकण-अवरोप्परभक्खणाइं तिरिएसु । एयाइं संभरंतो पंडियमरणं मरसु एण्हि ॥२२७|| जाइ-जरा-मरणाइं रोगायंके य तह य मणुएसु । जइ सुमरसि एयाइं पंडियमरणं मरसु एहि ॥२२८|| इट्ठविओओ गरुओ, अणिट्ठसंपत्ति-चवणदुक्खाइं । एयाइं संभरंतो पंडियमरणं मरसु एण्हि ||२२९|| रे जीव ! तुमे दिट्ठो अणुभूओ जो सुओ य संसारो। बालमरणेहिं एसो, पंडियमरणं मरसु तम्हा ॥२३०|| भणियं च - एक्कं पंडियमरणं छिंदइ जाईसयाइं बहुयाइं । तं मरणं मरियवं जेण मुओ सुम्मओ होइ ॥२३१|| सो सुम्मओ त्ति भन्नइ जो ण वि मरिही पुणो वि संसारे । नियसव्वकम्मो सो सिद्धो जइ परं मोक्खो ॥२३२||