________________
૭૨
आराहणापणगं (५)
लोगगुरूणं ताणं तित्थयराणं च सव्वदरिसीणं । सव्वण्णूणं ताणं नमो नमो सव्वभावेणं
अरहंतनमोक्कारो जइ कीरइ भावओ इह जणेणं । ता होइ सिद्धिमग्गो भवे भवे बोहिलाभाय
||२५२||
सिध्दाण णमोक्कारो करेमु भावेण कम्मसुद्धाणं । भवसयसहस्सबध्दं धंतं कम्मिंधणं जेहिं
अरहंतनमोक्कारो तम्हा चिंतेमि सव्वभावेणं । दुक्खसहस्सविमोक्खं अह मोक्खं जेण पावेमि || २५४||
।।२५३।।
॥२५५|
सिज्झंति जे वि संपइ सिध्दा सिज्झिसु कम्मखययाए । ताणं सव्वाण नमो तिविहेणं करणजोएणं ||२५६||
इत्थीलिंगे सिध्दा पुरिसेण णपुंसएण जे सिध्दा । पत्तेयबुध्दसिध्दा बुध्द-सयंबुदसिद्धा य
जे केइ तित्थसिध्दा अतित्थसिंध्दा व एक्कसिध्दा वा । अहवा अणेगसिद्धा ते सव्वे भावओ वंदे
।।२५७।।
जे वि य सलिंगसिध्दा गिहिलिंगे कह वि जे कुलिंगे वा । तित्थयरसिध्दसिध्दा सामण्णा जे वि ते वंदे ।।२५८।।
।।२५९।।