SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कावतिका विकृत्वा बलपसरायणपणे संभवः ॥ ६ ॥ રાત્રથી સંકટ જેઠ સહાયની ઈચ્છાએ તાત્કાલિક તથા ભવિષ્યના ખની નિવૃત્તિ માટે બલવાન રાજાઓને આશ્રય લેવો તે સમય वाय. एते गुणा यथावसरं यथास्थान प्रयोगार्हाः, तदेव दर्शयति ॥ ઉપર દર્શાવેલા ગુણે અવસરેમિત યોગ્ય સ્થાને પ્રજવા; તે બતાવે છે. आत्मनश्छन्नृपः पश्येदेष्यद्भाविफलं शुभम् ॥ विसद्याप्यमहानि वै संधि कुर्याद्रुतं तदा ॥ ९ ॥ बलोपाचे प्रमात्मानं तुष्टामात्यादिसंयुतम् ॥ यदा जानाति भूपाल स्तदाकुर्याद्विग्रहम् ॥१०॥ विपक्षपक्षदलनोत्साहभृत्सूजितं बलं ॥ पुष्टं प्रकृष्टं जानीयादार यायाचदा नृपः॥ ११ ॥ पूर्वाजिता यदा शक्तिबलहीनः प्रजायते ॥ साम दाम भिदोयुक्त स्तदासीत प्रयत्नतः ॥ १२॥ रिपुं बलिष्ठं दुर्घर्ष यदा मन्येत भूधनः ।। तदा बलं द्विधा कृत्वा दुर्गे तिष्ठेत्समाहितः ॥ १३ ॥ आत्मानं यदि दुर्गोऽपि रक्षितुं न क्षमो भवेत् ॥ तदा बलिष्टराजानं धर्मिष्टं संश्रयेद् द्रुतम् ॥ १४ ॥ तथापि यदि अंका स्यात्सोपि त्याज्यो ध्रुवं तदा ॥
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy