SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ( १४ ) व्यवहारे न कस्यापि पक्षः कार्यस्त्वयानघ ॥ प्रजाहितैकनिष्ठत्वं धारणीयं निरंतरं ॥ ६८ ॥ परामर्श विधायोच्चैः राज्यांगेषु च वैरिषु ॥ तथा कार्य यथा स्वामिकायें हानिर्न जायते ॥ ६९ ॥ ક્રોધથી, લાભથી, ઉત્સેકથી અથવા ર્પથી મંત્રિએ અવળે માર્ગે કદિ ચાલવું નહિ, રાજાનુ જે પ્રકારે હિત થાય તેજ પ્રકારે મત્રિએ બેલવું. હું પાપરહિત ! વ્યવહારમાં તારે કોઇના પણ પક્ષ કરવા નહિ; નિરંતર પ્રજાના હિત તરફજ લક્ષ રાખવે. રાજ્યના અંગેા તથા શત્રુઓના વિષયમાં પુખ્ત વિચાર કરી જેમ રાજ્યને હાનિ ન થાય તેમ વર્તવું. पूर्वोक्ता चरितफलमाह. नृपामात्य यदि स्यातां पूर्वोक्तगुणधारकौ ॥ तदा प्रवर्तते नीतिर्न च स्याद् द्विषदागमः ॥ ७० ॥ पूर्वोक्तशिक्षया युक्तः प्रातरुत्थाय भूपतिः ॥ मंगलातोद्यनादेन स्मरेत्पंचनमस्कृतिम् ॥ ७१ ॥ कृत्वा प्राभातिकं कृत्यं स्नात्वा गत्वा जिनालये ॥ जिनभक्ति विधायोच्चैः परिच्छदसमावृतः ॥ ७२ ॥ गुरुश्चेत्तर्हि तत्पादनति कृत्वा तद्प्रतः ॥ स्थित्वा तद्देशनां श्रुत्वाभियुक्तः सुसमाहितः ॥ ७३ ॥ आगत्य च सभामध्ये स्थित्वा सिंहासने ततः ॥ मंत्रियुक्पार्थिवः सर्वराजचिन्हसमन्वितः ॥ ७४ ॥ पश्येत्सभागतान्सर्वान् राज्यकर्माधिकारिणः ॥ सेनापतितलारक्षप्रभृतींश्च चरानपि ॥ ७५ ॥
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy