________________
कर्मबन्धे चेह जन्मनि जन्मान्तरे घा प्रायश्चित्तमतिपत्तिः स्यात् । अत एक जनालिशिष्यादीनां भगवत्समीपत्रुगतानांतद्भव एकत्सूत्रमारणप्रायश्चित्यतिपत्तिः । कालीप्रभृतीन च " तस्त ठाणस्स अणालोइअपडिकंतर कालमासे कालं किचा." हलादिवचनाद् तद्भवानालोचितपार्थस्थत्वादिनिमित्तपापानां भवान्तर एव प्रायश्चित्तप्रतिपत्तिः । “कालीणं भंते देवी ताओ देवलोगाओ अमंतरं उबाहिता काहि मच्छिहिति ? काई उक्वजिहिति ? । गोयना ! महाविदेहनासे सिम्झिहिति ॥” इत्यादिवचनातासां भवान्लर एव पूर्वभवाचीर्णपार्श्वस्थत्वादिजातपापकर्मप्रायश्चित्तणनात् " सजा बि हु पन्चज्जा पायचित्तं भवंतरकडागं कम्माणं " इत्यादिपूर्वाचार्यधचत्रात्माज्याया एव भवान्तरकृतकमेप्रायाश्चत्तरूपत्वाद् । एतेन कृतस्य पापस्य प्रायश्चित्तप्रत्तिपत्तिस्तस्मिन्नेव भवे भवति न पुनः जन्मान्तरेऽपि' इति वदन् तत्र " जावाउ सावसेस" इत्यादिसंमतिमुद्भावयन् व्यक्तामसंलमकतामनवगच्छन्निरस्तो योध्यः।
अथ पूर्वभवकृतपापपरिज्ञानाभावात्कुतस्तदालोचनम् ? कुतस्तरां च तहमायश्चितम् ? इति चेत् , न, एतद्भवकृतानामपि विस्मृतानामिक पूर्वभवकृतानामपि पापानां सामान्यज्ञानेनालोचनप्रायश्चितसंभवात् , अत एव मिथ्यात्व हिंसादेः पारभविकस्यापि निन्दागह दिकम् । .
" इहमवियमनमावियं मिच्छत्तपवत्तणं जमहिगरणं ।
बिणपवयणपडिकुटु दुई गरिहानि तं पावं ।।" " इहं भवे अनेमु वा भवग्गहणेसु पाणाइवाओ कओ या काराविओ वा कीरंतो वा परेहिं सपणुगाओ तं निंदानि गरिहामि"
१ तस्य स्थानखानालोविताप्रतिक्रान्ता कालमासे कालं कृत्वा० । २ कालो भगवन् देवो तस्माद्देवलोकादनन्तरमुद्धृत्य कस्यां (गती) गमिष्यति,
कस्यामुत्पत्स्यते ? । गौतम ! महाविदेहवर्षे सेत्स्यतीति ।। ३. सर्वाऽपि खलु प्रवज्या प्रायश्चित्तं भवान्तरकृतानां धर्मणाम् । ४ यावत्तु अवशेषम् ।
इहभाविकमायभविकं मिथ्यात्वप्रवर्तनं यदधिकरणम् ।
जिनप्रवचनप्रातकुष्ठं दुष्ठं गर्हे. तत्यापम् ॥ . ६ इह भवे अन्येषु वा भवग्रहणेषु प्राणातिपात तो वा कारितो वा क्रियमाणो चा परैः समनुलातस्तं निन्दामि गर्ने ।