________________
१४९
भागाओ करे, (बहुपदेसगाओ) अप्पपदेसगाओ पकरेइ । जाउयं च णं कम्मं eिr बंध, सिअ णो बंधइ, असायावेअणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिइ, अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंत संसारकंतारमणुपरिअट्टइ । कोह - सट्टे णं भंते जीवे किं बंधइ ? किं पकरेइ ? किं चिणइ ? किं उवचिणइ ? संखा । हवसट्टे णं जीवे आउअवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ, एवं जहा पढमस्स णं असंबुड्डस्स अणगारस्स जाव अणु परिअट्टइ | माणवसट्टे णं जीवे एवं चेव, एवं मायावसट्टेवि, एवं लोभवसट्टेवि, जाव अणुपरिअट्टह" इत्यादिसुत्राणामपि तथात्वापदेरिति ।
ननु यद्येवं 'चत्तारि पंच' इत्यादिसूत्रे जमालेनीनन्तभवविषयता तदा निर्विषयता स्यात्, चतुःपञ्चशब्देभ्योऽत्रैकार्थानभिधानादिति चेद्, । न, " सिअ भंते ! जाव चत्तारि पंच पुढवीकाइआ एगतओ साहारण - सरीरं बंधंति, एगतओ पच्छाहारेति परिणामंति वा सरीरं बंधंति ? णो इण . समट्ठे । इसिअ भंते चत्तारि पंच आ उक्काइआ एवं सिअ भंते जाव चत्तारि पंच काइआ " इत्यादिषु सूत्रेषु भगवत्यां " जया णं भंते ! तेसिं देवाणं इंदे चमर से कहमिआणि पकारे ? गोयमा ! जावचत्तारि पंच सामाणिआ तं ठाणं उवसंपज्जित्ता णं विहरंति" इत्यादिजीवाभिगमसूत्रे ऽन्येषु च बहुषु स्थानेषु तयोः 'सत्तट्ठ भवग्गहणाई सत्तट्ठपयाई” इत्यत्र सप्ताष्टपदयोरिव संकेतविशेषादेकसंख्यावाचकत्वसिद्धेः । 'पंच तिरिक्खजोणिय - मणुस्स - देवभवरगहणाई ' इत्यादिकोऽप्यादर्शान्तरे पाठोऽस्ति, तत्र च शङ्कालेशस्याप्यभाव एव ।
44
नन्वेवमपि ' पञ्चशब्दो गतिश्रयानुरोधेन त्रिगुणितः किं पञ्चदशतयाऽभिधायकः ? उत तिर्यग्योनिकदेवसंबन्धिनौ द्वौ भवौ एक मनुजसंबन्धी, अथवा त्रयो भवास्तिर्यक्संबन्धिन एको देवसंबन्धी एकश्च मनुष्य संबन्धीत्येवं पञ्चभवाभिधायकः ? ' इत्येवं संदेहानिवृत्तिरेवेति चेद् । न, शास्त्रव्युत्पन्नस्यैतादृशसंदेहानुदयाद्, द्वन्द्वसमासस्य सर्वपदप्रधानत्वेन प्रत्येकमेव पञ्चसंख्याऽन्वयाद्, अनेनैव वाऽभिप्रायेण व्युत्वा ततः पञ्चकृत्वः ततः पञ्चकृत्व इत्याद्यभिधानात्
" जिणणाहेण भणियं सुरतिरियन रेसु पंचवेलाओ । भमिऊण पत्तबोही लहिंही निव्वाणसुक्खाई ॥
59