________________
६६
अध्यात्मोपनिषत्
(भगवतीसूत्रे १४ शतक उट्टे - ९. सूत्र-५३७)
जे इमे भंते ? अज्जत्ताए समणा निग्गंथा विहरंति एतेणं कस्स तेयलेस्सं वीतीवियंति? गोयमा । मासपरियाए समणे निग्गंथे वानमंतराणां देवाणं तेयलेस्सं वीयीवयंति, दुमासपरियाए समणे निग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीयीवयंति, एवं एएणं अभिलावेणं तिमासपरियाए समणे नि० असुरकुमाराणं देवाणं तेय. चउम्मासपरियाए सगहनक्खत्ततारारूवाणं जोतिसियाणं देवाणं तेय. पंचमासपरियाए य सचंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणं तेय. छम्मासपरिआए समणे सोहम्मीसाणाणं देवाणं, सत्तमासपरियाए सणंकुमारमाहिंदाणं देवाणं अठ्ठमासपरियाए बंभलोगलंतगमाणं देवाणं तेयं. नवमासपरियाए समणे महासुक्कसहस्साराणं देवाणं तेय. दसमासपरियाए आणयपाणयआरणच्चुयाणं देवाणं. एक्कारसमासपरियाए गेवेजगाणं देवाणं बारसमासपरियाए समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेस्सं बीयीवयंति, तेण परं सुक्के सुक्काभिजाए भवित्ता तओ पच्छा सिज्झति जाव अंतं करेति । सेवं. भंते सेवं भंतेत्ति जाव विहरति (सूत्रं ५३७)
जे इमे इत्यादि ये इमे प्रत्यक्षाः 'अजत्ताए'ति आर्यतया पापकर्मबहिर्भूततया अद्यतया वा अधुनातनतया वर्तमानकालतयेत्यर्थः 'तेयलेस्सं' तेजोलेश्यां-सुखासिकां तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं सा च सुखासिकाहेतुरिति कारणे कार्योपचारात्तेजोलेश्याशब्देन सुखासिका विवक्षितेति, 'वीयीवयंति' व्यतिव्रजन्ति-व्यतिक्रामन्ति 'असुरिंदवज्जियाणं' तिचमरबलिवर्जितानां 'तेणपरं' ति ततः संवत्सरात्परतः 'सुक्केति' शुक्लो नामाऽभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ये, 'सुक्काभिजाइ' त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्-आकिञ्चन्यं मुख्यं ब्रह्मापि परं (सदागमशुद्धम्) सर्वं