SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४८ पद विमतिः सम्मतिर्वा ऽपि, विशेषादोघाद्वा सपदि .. विषयान् साधक: पूर्व -. वीतरागोऽनृतं नैव, वेदान्तविधिशेषत्वमतः वेदोक्तत्वान्मनः शुद्ध्या, व्यापके सत्यनेकान्ते, व्रतादिःशुभसङ्कल्पो, शरीरं विदुषः शिष्या. शरीरमीश्वरस्येव . शाम्यति ह्यस्त्रमस्त्रेण, शासनात् त्राणशक्तेश्च, शास्त्रे पुरस्कृते तस्माशुद्धात्मतत्त्वप्रगुणा विमर्शा:, शुद्धोञ्छाद्यपि शास्त्राज्ञा-. शुभोपयोगरूपोऽयं,. षड्द्रव्यैकात्म्यसंस्पर्श, संसारे निवसन् स्वार्थसंक्लेशेन विशेषश्चे-. सतत्त्वचिन्तया यस्याभि सत्त्वचित्त्वादिधर्माणां, सत्यं क्रियाऽऽगमप्रोक्ता, समलं निर्मलं चेद- मिति, सम्प्राप्त- केवलज्ञाना. सर्वं परवशं दुःखं, सर्वकर्मक्षये ज्ञान सामग्र्येण द्वयाऽलम्बे ऽप्यविरोधे सामग्र्येण न मानं स्याद्, श ष स अधिकार प्रथम प्रथम . द्वितीय. . प्रथम. प्रथम . प्रथम. .प्रथम, .द्वितीय. . तृतीय . . तृतीय. . द्वितीय.. . प्रथम. .................. प्रथम. . चतुर्थ. . प्रथम. .द्वितीय.. .द्वितीय. .द्वितीय. . प्रथम. . द्वितीय. .द्वितीय. . तृतीय. . द्वितीय. . तृतीय. .द्वितीय. .. तृतीय. . प्रथम. • प्रथम. अध्यात्मोपनिषत् श्लो. क्र. .५२ .७७ ९ .१३ २७ २६ ३९ .५६ २६ .२५ .५४ १२ १४ ७ . ११ १६ ४२ ३५ .५८ ८ .४४ २० ४० .२९ १२ .३४ .३६ .३३
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy