________________
'सिणेहं १ पुप्फसुहमं २ च, पाणु३ तिंगं४ तहेव य । पणगं५ बीय६ हरियं७ च, अंडसुहुमं८ च अट्ठमं ॥ १ ॥ '
(दशवैकालिकसूत्रम् ३४९) इति गाथार्थः ॥ १८ ॥
अथाष्टादशीं षट्त्रिंशिकामाह
१५ १५
३
पंचदसजोगसन्ना-कहणेण तिगारवाण चाएण । सल्लतिगवज्जणेणं, छत्तीसगुणो गुरू जयउ ॥ १९॥
व्याख्या गतार्थैव। पञ्चदश योगाः सत्यमनः प्रभृतयः । यदाह
-
-
'सच्चं १ मोसं२ मीसं३, असच्चमोसं मणं तह वई य ।
१
उरल विउव्वाहारा, मीस्सा कम्मिग पनर जोगा ॥१॥ ' एतद्गमनिका -अस्ति जीवः सदसद्रूपो वा देहमात्रव्यापक इत्यादियथाऽवस्थितवस्तुविकल्पनपरं सत्यं मनः १ । जल्पनपरं सत्यं वचः २ । तद्विपरीतं मनो वचो वाऽसत्यम् ४। धवखदिरपलाशादिषु अशोकसद्भावादसत्यम्, तेषामपि सम्भवात् सत्यमिति मिश्रविकल्पनपरं मनो वचो वा मिश्रम् ६ । आमन्त्रण - प्रज्ञापनादिरूपं हे देवदत्त ! घटमानय, धर्मं कुरु, इत्यादिविकल्पनजल्पनपरं मनो वचो वाऽसत्याऽमृषम् ८। औदारिककाययोगः १, ओदारिकमिश्रकाययोगः २, वैक्रियकाययोगः ३, वैक्रियमिश्रकाययोगः ४, आहारककाययोगः ५, आहारकमिश्रकाययोगः ६, कार्मणकाययोग ७ श्चेति पञ्चदश योगाः ।
पञ्चदश सञ्ज्ञास्त्वाहारसञ्ज्ञादिकाः । यदाह
'चउसन्नाहाराई, दससन्न कसाय ओघलोगजुया ।
पनरससन्ना सुहदु-क्खमोहविचिगिच्छसोअजुया ॥ १ ॥ '
तत्राहारसञ्ज्ञा जलाद्याहार - ग्राहिणस्तृणादेरिव ॥ १ ॥ भयमोहनीयोदयाद्भयसञ्ज्ञा, सङ्कोचिनीवल्ल्यादेरिव २ । लोभमोहनीयोदयात्परिग्रहसञ्ज्ञा, तन्तुभिर्वृत्त्यादि वेष्टयन्त्या वल्ल्यादेरिव ३ । वेदमोहनीयोदयान्मैथुनसञ्ज्ञा, चम्पकतिलकाशोकादीनामिव ४ । क्रोधोदयात्क्रोधसञ्ज्ञा, कूपादाक्रोशकं प्रति
१. ब-पुस्तके - “पलाशादिमिश्रेषु ” इत्यपि । २. धववनमित्यादिवाक्ये।
अष्टौ सूक्ष्माणि, पञ्चदश योगाः, पञ्चदश सञ्ज्ञाः
-
...२०९...