SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ तथा भाषाषट्कम्, संस्कृत १ प्राकृत २ शौरसेन ३ मागध ४ पैशाचिक ५ अपभ्रंश ६ लक्षणम्। तत्र संस्कृतं यथा - 'सत्संगत्या जिनपद-नत्या गुरुसेवया सदा दयया। तपसा दानेन तथा, स्यात्सफलं मानुषं जन्म॥१॥ प्राकृतं यथा - 'लच्छी गिहीण लजा, जुवईणं नरवईण सोंडीरं। दिट्ठी मुहाण कव्वं, बुहाण खलु मंडणं परमं॥२॥' शौरसेनी यथा – . 'तायध समग्ग पुट्विं, तायह सग्गंपि भोदु तुह भदं। होदु जयंसुत्तंसो, तुह कित्तीए अपुरवाए॥३॥' मागधी यथा – 'शपलविवस्कालहिदे, पिस्कंदे सव्वमोल्लदिट्ठीए। मिदपिअमाचस्कंदे, चिट्ठदि मग्गंमि मोक्कस्स॥४॥' पैशाचिकी यथा - 'यति अरिहपरममंतो, पठिय्यते कीर ते न जीववधो। याति सनाति सजाति, ततो जनो निव्वुतिं जाति॥५॥' अपभ्रंशभाषा यथा - 'ते धन्ना कन्नुल्लडा, हियडुल्लातिकयत्थ। जे खणि खणि बुल्लडई, घुटहिं धरइ सुअत्थ॥६॥' इत्येतत्षट्त्रिंशद्गुणो गुरुर्जयतु। इति गाथार्थः॥५॥ अथ पञ्चमषट्विंशिकासूत्रगाथामाह - सगभयरहिओ सगपिं-डपाणएसणसुहेहिं संजुत्तो। अट्ठमयठाणरहिओ, छत्तीसगुणो गुरू जयउ॥६॥ व्याख्या - सप्तभयरहितः सप्तपिण्डैषणासप्तपानीयैषणासप्तसुखसंयुक्तः अष्टमदस्थानरहितश्चेति षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः। १. वायध्व स्वमार्ग (समग्रं) पूर्व। २. लोकस्स॥ भाषाषट्कम् ...१८३...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy