________________
'जीवाजीवाइपयत्थवित्थरं उभयलोअकरणिजं। जेणं जाणंति जणा, तद्दाणं नाणदाणंति॥१॥' अभयदानं यथा - 'जं सुहुमबायराणं जीवाण ससत्तिओ सयाकालं।
कीरइ रक्खणजयणा, तं जाणह अभयदाणंति॥१॥' धर्मोपष्टम्भदानं यथा - 'जं धम्मसाहगाणं, साहूणं असणवसणमाईणि। दिजंति सुपत्ताणं, धम्मोवटुंभदाणमिणं ॥१॥'
अथ शीलमपि त्रिधा-सदाचारशीलं१, अष्टादशसहस्रशीलाङ्गलक्षणं२, ब्रह्मव्रतपालनरूपं३ च। यदुच्यते -
'सुद्धं समायारमनिंदणिजं, सहस्सअट्ठारसभेअभिन्नं। बंभाभिहाणं च महव्वयंति, सीलं तिहा केवलिणो वयंति॥१॥' अथ तपः, तद् द्विविधम्- बाह्यम् १, अभ्यन्तरं २ च। यथा - 'अणसणमूणोयरिया, वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संली-णया य बज्झो तवो होइ॥१॥ पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गोऽवि य, अन्भिंतरओ तवो होइ॥२॥'(दशवै०नियुक्तिः ४७,४८) कैश्चित्तपस्त्रिविधं शारीरादिभेदमप्युच्यते, यथा - 'देवातिथिगुरुप्राज्ञपूजनं शौचमार्जवम्। ब्रह्मचर्यमहिंसा च, शारीरं तप उच्यते॥१॥ अनुद्वेगकरं वाक्यं, सत्यं प्रियं हितं च यत्। स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते॥२॥ मनःप्रसादः सौम्यत्वं, मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतन्, मानसं तप उच्यते॥३॥'(श्रीमद्भगवद्गीता १४-१६) 'शारीराद्वाङ्मयं सारं, वाङ्मयान्मानसं शुभम्।
जघन्यमध्यमोत्कृष्ट-निर्जराकारणं तपः॥४॥' चतुर्विधो धर्मः
....१६१...