________________
॥ अर्हम् ॥
॥ श्रीगुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकप्रस्तावना ॥
इह किल केवलज्ञानापूर्वलोचनावलोकिताखिललोकालोकमध्यवर्त्ति
पदार्थसार्थैर्लौकिकदेवातिशायिसहजातिशयसम्पत्सम्भारभासुरैः सतताखण्डनिदेशाखण्डलश्रेणिसंसेवितपादारविन्दैः श्रीमद्देवाधिदेवैः त्रिभुवनवर्त्तिसमग्रजन्तुजातनिःसीमपरोपकृतिकरणाय समस्तप्रवचनोपनिषद्भूतं अर्हत्सिद्धाचार्योपाध्यायसाधुदर्शनज्ञानचारित्रतपोरूपं पदनवकं समुपदिष्टम्। तत्र तृतीयपदवर्त्तिनां जिनशासनप्रोत्तुङ्गप्रासादशिखरकलशारोपणप्रवीणानां सङ्ख्यातीतानवगीतगुणगणगरीष्ठानां श्रीमदाचार्याणां गुणोत्कीर्त्तनं कर्तुकामैराचार्यैः समयसुधाम्बुधेः पृषन्मात्रं समादायेदं स्वोपज्ञदीपिकाह्वविवृतिसमलङ्कृतं गुरुगुणषट्त्रिंशत्षत्रिंशिकाभिधानं कुलकं विरचितमिति कुलकगतस्य–
" जइवि हु सूरिवराणं, सम्मं गुणकित्तणं करेउं जे। सक्कोवि नेव सक्कइ, कोऽहं पुण गाढमूढमई ॥ ३८ ॥ तहवि हु जहा सुआओ, गुरुगुणसंगहमयाउ भत्तीए । इय छत्तीसं छत्तीसियाउ भणियाउ इह कुलए ॥ ३९ ॥ "
इत्येतदार्याद्वयस्यावलोकनेन स्फुटमेवावगम्यते ।
अस्य सदीपिकाकुलकस्य के कर्त्तारः ? इति जिज्ञासायां जातायां कुलकावसानगतायाः
“सिरिवयरसेणसुहगुरु- सीसेणं विरइयं कुलगमेयं ।
99
पढिऊणमसढभावा, भव्वा पावंतु कल्लाणं ॥ ४० ॥ इत्येतद्गाथाया अवलोकनेन, तथा विवृतिप्रान्तोपन्यस्तप्रशस्त्याम्“श्रीमद्बृहद्गच्छपयोजहंसः, समस्तवादीन्द्रशिरोऽवतंसः । प्रज्ञापराभूतसुरेन्द्रसूरिर्जीयाज्जगत्यां गुरुदेवसूरिः ॥ १ ॥ तद्गच्छे स्वच्छमनाः, समजनि जयशेखरो गुरुः श्रीमान् । तत्पट्टगगनभानुः, सूरिः श्रीवज्रसेनाः ॥२॥
श्रीगुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकप्रस्तावना
...१४९...