________________
सिद्धान्तसार.
(१८५)
संति वंदी ३ त्ता एवंवयासी एवंखलु नंते ! सिन्नदपुत्ते समणोवासए अम्मं एवमाश्कई जाव परुवेश् देवलोएसुणं अद्यो देवाणं जदणेणं दसवाससदस्साइंगिइपं० तेणपरं समयादिया जाव तेणपरं वोबिन्ना देवाय देवलोगाय सेकहमेयं ते! एवं अधोति समणेनगवं महाविरे ते समणोवासगाणं एवंवयासी जणं अधो इसिन्नदपुत्ते समणोवासए तुळं एवमाइकइ जाव परुवे देवलोगेसुणं अद्यो देवाणं जदणेणं दसवास-सहस्सा विश्पं0 तंचेव समयाहिया जाव तेणपरं वोबिमा देवाय-देवलोगाय सच्चेण एसमठे. अहंपुण अद्यो एवमाइकामि जाव परुवेमि देवखोगेसुणं अधो देवाणं जहणेणं दसवाससहस्सं तंचेव जाव तेणपरं वोहिमा देवाय-देवखोगाय सच्चेणं एसमझे. तएणं से समणोवासग्गा समणस्स नगवां महावीरस्स अंतिया एयम निसम्म समणं ३वंदंति नमसंति वंदित्ता जेणेव इसिनहपुत्ते समणोवासए तेणेव उवागश्त्ता इसिनदपुत्तं समणोवासग्गं वंदर नमसइ एयमहं सम्म विणएणं चूजो श्खामेश्॥
अर्थः-त तवारे ते स० श्रमणोपासक सा श्रमण नगवत श्री माहावीर देवना अंण् समिपथी ध धर्मकथा सांजलीने नि हृदये धारीने ह हर्ष शंतोष पाम्या. जग उठी उन्ना थाय, उना थश्ने स० श्रमाय नमवंत श्री माहावीर देव प्रत्ये वं वांदीने न० नमस्कार करे, करीने ए०एम कहेः-ए० एम निश्चे नंग हे चगवान! इ० ऋषीनपुत्र स० श्रमणोपासक प्र० अमने ए एम मा कहे (सामान्यथी) जा० पारद मम प० परपे (विशेषथी):-दे० देवलोकने विषे प्रण प्रहो