________________
.
॥ अथ द्वितीयः प्रकाशः २॥ " પ્રથમ પ્રકાશમાં અનિત્ય ભાવના કહી. હવે અનિત્ય પદાર્થો શરણ આપી શકતા નથી, તેથી અશરણ ભાવના કહે છે –
अशरणभावना
( शार्दूलविक्रीडितम् ) ये षट्खंडमहीमहीनतरसा निर्जित्य बभ्राजिरे,
ये च स्वर्गभुजो भुजोर्जितमदा मेदुर्मुदा मेदुराः । तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना हठा. दत्राणाः शरणाय हाँ दशै दिशः प्रेक्षन्त दीनाननाः॥१॥ (मथ:-( ये ) रसा. ( अहीनतरसा ) Aतु ५२॥भडे (षट्खंडमहीं ) छ । पृथ्वीन ( निर्जित्य ) तीन (बभ्राजिरे) शामता ता, ( च ) तथा (ये ) । ( भुजोर्जितमदाः ) सुभमना महामने (मुदा मेदुराः) उष थी व्याप्त-पुष्ट थयेा सेवा (स्वर्गभुजः)। (मेदुः) मान पामता हुता, (तेऽपि) तेथे। ५) ( क्रूरकृतान्तवक्त्ररदनैः) २ सेवा यभराना भुगना iतावडे ( हठात् ) जात्रे ( निर्दल्यमानाः) ४ाता मने ( अत्राणाः) श२९ २डित तथा (दीनाननाः ) हीन भुसवाणा सत। (शरणाय) शरथुने माटे (हा ) मेहनी वात छ : ( दश दिशः ) शे हिशामान ( प्रेक्षन्त ) या ४२ छ. १.
મરણ વખતે પ્રાણુના મનની જે દશા થાય છે તે આ પ્રમાણે–એને બેલવાચાલવાને વિવેક રહેતું નથી, એને મુંઝ