________________
409
કૂપદષ્ટાંતવિશદીકરણ / ગાથાઃ ૧૧ टी :
__ अत्रालापका:- (भग.७/६/२८५-२८६)
_ 'अस्थि णं भन्ते ! जीवा णं कक्कसवेयणिज्जा कम्मा कति ? हंता अत्थि। कहण्णं भंते ! जीवा णं कक्कसवेयणिज्जा कम्मा कज्जंति ? गोयमा ! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गो० जीवा णं कक्कसवेयणिज्जा कम्मा कज्जति । अत्थि णं भंते ! णेरइया णं कक्कस० एवं चेव, एवं जाव वेमाणिआणं ।
___ अत्थि णं भंते ! जीवा णं अकक्कसवेयणिज्जा कम्मा कज्जति ? हंता अस्थि । कहण्णं भंते ! जीवा णं अकक्कसवेयणिज्जा कम्मा कज्जति ? गो० पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं, कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं। एवं खलु गोयमा ! जीवा णं अकक्कसवेयणिज्जं कम्मं कज्जइ (कम्मा कज्जति) । अस्थि णं भंते । णेरइआ णं अकक्कसवेयणिज्जा कम्मा कज्जति ? णो इणढे समढे। एवं जाव वेमाणिया णं णवरं मणुस्साणं जहा जीवा णं ।।
अस्थि णं भंते ! जीवा णं सातावेदणिज्जा कम्मा कज्जति ? हंता अत्थि। कहण्णं भंते ! जीवा णं सातावेदणिज्जा कम्मा कज्जति । ? गो० पाणाणुकंपयाए, भू० जी० सत्ताणुकंपयाए । बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए, असोअणयाए, अजूरणयाए, अतिप्पणयाए अपीडणयाए अपरियावणयाए एवं खलु गो० जीवा णं सातावेदणिज्जा कम्मा कज्जति । एवं णेरइआण वि, एवं जाव वेमाणिआणं ।
अत्थि णं भंते ! जीवा णं अस्सायावेअणिज्जा कम्मा कज्जति ? हंता अत्थि । कहण्णं भंते ! जीवा णं अस्सायावेअणिज्जा कम्मा कज्जंति ? गो० परदुक्खणयाए, परसोअणयाए, परजूरणयाए, परतिप्पणयाए, परपरितावणयाए, बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए जाव परितावणयाए । एवं खलु गो० जीवा णं अस्सायावेअणिज्जा कम्मा कज्जति । एवं णेरइआण वि एवं जाव वेमाणियाणं ।।'
कर्कशरौद्रदुःखैवेद्यन्ते यानि तानि कर्कशवेदनीयानि, स्कन्दकाऽऽचार्यसाधूनामिव। अकर्कशेन सुखेन वेद्यन्ते यानि तान्यकर्कशवेदनीयानि भरतादीनामिव । दुःखस्य करणं