________________
XXXXXXXXXX
ન ધર્મપરીમા
को दोषः ? इति व्यभिचारशङ्कायां सत्यां कार्यकारणभावात्मकस्यानुकूलतर्कस्याभावः ।
अयमाशयः, पर्वतो वह्निमान् धूमात् इत्यादौ 'अस्तु धूमः, मास्तु बह्निः' इति व्यभिचारशङ्कायां सत्यां अनुकूलतर्केण सा शङ्का दूरीक्रियते, यथा धूमः कार्यं, वह्नि तत्र कारणम्, ततश्च यदि पर्वते वह्निः न स्यात्, तर्हि धूमोऽपि न स्यात् । किन्तु धूमस्तु दृश्यते । तस्मादवश्यं वह्निरपि स्वीकर्तव्य एव' इति । एवं च प्रकृतानुमानेन पर्वते वह्निः साध्यते ।
किन्तु यत्र व्यभिचारशङ्कानिवारकोऽनुकूलस्तर्को न प्राप्यते, तत्र तु हेतोरप्रयोजकत्वं, ततश्च साध्यासाधकत्वमेव भवति ।
प्रकृते ऽनन्तसंसारोऽहेतुकः सिद्धः, ततश्च नियतोत्सूत्र भाषणमनन्तसंसारस्य कारणं नास्त्येव । एवं च प्रकृतानुमाने - 'अस्तु नियतोत्सूत्र भाषणं, मास्तु अनन्त संसारः को दोषः ?' इति व्यभिचारशङ्काया निवारकः कार्यकारणभावात्मकोऽनुकूलस्तुर्को नास्त्येव । तदभावे चानुमानस्याप्रयोजकत्वं, ततश्च तेन साध्यसिद्धिर्दुरापास्तैवेति उन्मार्गस्थस्य नियतोत्सूत्र भाषिणो ऽपि अनन्तसंसारो न सिद्ध्येदिति महतीयं विडम्बना भवतामिति ।
(चन्द्र : अत्रेदं बोध्यम्, मैथुनप्रतिसेवनादिभिरनियतकारणैः अनन्तसंसारार्जनमस्माकमपि सम्मतमेव । ततश्च यदस्माभिः पूर्वपक्षस्येयमापत्तिः प्रदत्ता यदुत "अनियतकारणकोऽनन्तसंसारोऽकारणकः स्यात्" इत्यादि, साऽस्माकमपि उपढौकते । किन्तु साऽऽपत्तिरस्माकं न भविष्यति । यतो व्यवहारत एव उत्सूत्रप्ररुपणमैथुनप्रतिसेवादीनि अनियतकारणानि अस्माभिरभ्युपगम्यते, निश्चयतस्तु अनन्तसंसारस्यानुगतं नियतं कारणं मन्यामह एव । तच्चानन्तरमेव प्रतिपादयिष्यते ।)
=
小
ચન્દ્ર : પૂર્વપક્ષ : ભલે ને, અનંતસંસાર અનિયતહેતુક = કોઈપણ હેતુથી ઉત્પન્ન ન થનારો = એમને એમ ઉત્પન્ન થનારો સિદ્ધ થાઓ, એમાં અમને શું વાંધો ?
उत्तरपक्ष : भोटो वांधो छे. उमड़े के अनियतहेतुङ होय, ते खहेतुङ ४ होय.... એવું સ્યાદ્વાદરત્નાકરમાં સ્પષ્ટ રીતે દર્શાવવામાં આવ્યું છે. એટલે કે એ કાર્યનો કોઈ જ हेतु न गंशय, खेम ४ मानपुं.
અને જો આ રીતે અનંતસંસાર અહેતુક સિદ્ધ થાય તો પછી તમારું જે અનુમાન છે
=
શાસ્ત્રવિરુદ્ધ માન્યતાવાળો
"विप्रतिपन्न ઉત્સૂત્રપ્રરૂપક, ઉન્માર્ગસ્થ મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૨૮૩
=