________________
परीक्षाDaonommodaladootococonstancodeococcordancardiacala
गाथा-3
XXKA
यशो०
अथ मध्यस्थः कीदृग्भवति? इति तल्लक्षणमाह -
मज्झत्थो अ अणिस्सियववहारी, तस्स होइ गुणपक्खो। णो कुलगणाइणिस्सा, इय ववहारंमि सुपसिद्धं ।।३।। मध्यस्थश्चानिश्रितव्यवहारी, तस्य भवति गुणपक्षः । न कुलगणादिनिश्रा, इति व्यवहारे सुप्रसिद्धम् ।।३।।
चन्द्र० : मध्यस्थश्च अनिश्रितव्यवहारी (भवति) । तस्य गुणपक्षो भवति, न च । * कुलगणादिनिश्रा इति व्यवहारे सुप्रसिद्धम् इति तृतीयगाथार्थः ।
ચન્દ્ર : મધ્યસ્થ આત્મા અનિશ્ચિતવ્યવહારી હોય. તેને ગુણોનો પક્ષ હોય. તેને જ * કુલ, ગણાદિની નિશ્રા ન હોય. આ વાત વ્યવહારસૂત્રમાં પ્રસિદ્ધ છે.
यशो० मध्यस्थश्चानिश्रितव्यवहारी स्यात्, उपलक्षणत्वादनुपश्रितव्यवहारी च। तत्र निश्रा=रागः, उपश्रा च द्वेष इति रागद्वेषरहितशास्त्रप्रसिद्धाभाव्यानाभाव्यसाधुत्वासाधुत्वादि* परीक्षारूपव्यवहारकारीत्यर्थः ।
अत एव तस्य मध्यस्थस्य, गुणपक्षः='गुणा एवादरणीयाः' इत्यभ्युपगमो भवति, से न तु कुलगणादिनिश्रा=निजकुलगणादिना तुल्यस्य सद्भूतदोषाच्छादनयाऽसद्भूतगुणोभावनया च पक्षपातरूपा। तथा कुलगणादिना विसदृशस्यासद्भूतदोषोद्भावनया में * सद्भूतगुणाच्छादनयाऽपि चोपश्राऽपि न भवति इत्यपि द्रष्टव्यम्। इति एतद् व्यवहारग्रन्थे । में सुप्रसिद्धम्, निश्रितोपशितव्यवहारकारिणः सूत्रे महाप्रायश्चित्तो-पदेशात् ।।३।।
चन्द्र० : रागद्वेषरहितेत्यादि । सादेषरहितं यथा स्यात् तथा शास्त्रप्रसिद्ध आभाव्यानाअ भाव्यसाधुत्वासाधुत्वादिपरीक्षारूपं व्यवहारं करोतीति भावः । आभाव्यं = यस्मिन् वस्तुनि * । यस्य स्वामित्वं वर्तते, तद् वस्तु तस्य आभाव्यं गण्यते । उदितरत्तु अनाभाव्यम् । में अत एव = यतो मध्यस्थोऽनिश्रितव्यवहारी अनुपश्रितव्यवहारी च भवति, तस्मा* त्कारणात् । निजकुलगणादिना तुल्यस्य = निजकुलवर्तिनो निजगणवर्तिनश्चति भावः,
आदिपदात् निजसङ्घवर्तिनो ग्राह्याः । कुलगणादिना विसदृशस्य = स्वकुलाद् यद् भि
英英英英英英英英英英英英英英英英英英英英英英演奏X英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英※
淡英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英演
| મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૦.