________________
यशो० 'पणमिय' ति । प्रणम्य = प्रकर्षण भक्तिश्रद्धाऽतिशयलक्षणेन नत्वा, , में पार्श्वजिनेन्द्रम्। अनेन प्रारिप्सितप्रतिबन्धकदुरितनिरासार्थ शिष्टाचारपरिपालनार्थं च में में मङ्गलमाचरितम्।
चन्द्र० : अनेन = पार्श्वजिनेन्द्रस्य प्रकर्षनमस्कारकरणेन । प्रारिप्सितेत्यादि, प्रारब्धुमिष्टो । में यः प्रकृतग्रन्थः, तत्प्रतिबन्धकरूपाणां दूरितानां = पापानां यो निरासः, तदर्थम् । र ननु यदि ग्रन्थकारस्य प्रतिबन्धकीभूतं दूरितमेव न भवेत्, तर्हि ग्रन्थकृत्कृतस्य मङ्गलस्य - * निष्फलत्वं भवेदित्यतो मङ्गलकरणस्य द्वितीयं प्रयोजनमाह-शिष्टाचारेत्यादि । तथा च - * ग्रन्थकारस्य मङ्गलकरणाद् दूरितध्वंसो भवतु मा वा, शिष्टाचारपरिपालनं तु तेन भविष्यत्येवेति - * मङ्गलं सफलमेवेति ।
| ચન્દ્રઃ પાર્શ્વજિનેન્દ્રને પ્રણામ કરીને...પ્રણામ એટલે પ્રકર્ષથી નમીને, એટલે કે જે - ભક્તિ અને શ્રદ્ધાના અતિશય રૂ૫ પ્રકર્ષથી નમીને...ધર્મપરીક્ષાવિધિને કહીશ કે પાર્શ્વજિનેન્દ્રને પ્રકર્ષથી નમસ્કાર કરવા દ્વારા (1) પ્રારંભ કરવાને ઈચ્છાયેલ છે તે પ્રસ્તુતગ્રન્થના પ્રતિબંધકીભૂત એવા પાપોનો નિરાસ કરવા માટે અને (૨) શિષ્ટાચારનું ૬ પરિપાલન કરવા માટે મંગલનું આચરણ કરાયું.
यशो० धर्मस्य = धर्मत्वेनाभ्युपगतस्य, परीक्षाविधिं = अयमित्थंभूतोऽनित्थंभूतो वेति में * विशेषनिर्धारणप्रकारं, प्रवक्ष्ये ।
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英図図図図図英英英英英英英英英英英英英英英英英英英
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
* चन्द्र० : धर्मस्येति । ननु सर्वज्ञप्रतिपादितो धर्मस्तु धर्मत्वेन सिद्ध एव, न तत्र परीक्षा में
करणीया । न हि सुवर्णस्य परीक्षा क्रियते, यतो यत्सुवर्णस्वरूपेण निश्चितं, तदेव सुवर्ण * कथ्यते, तस्य च परीक्षा मूर्खाणामेव शोभत इत्यत आह-धर्मत्वेनाभ्युपगतस्येति । तथा च में में यदा यद् वस्तु सुवर्णस्वरूपेण निश्चितं नास्ति, किन्तु कैश्चित्तद् वस्तु "इदं सुवर्णम्" में * इत्यभ्युपगतं भवति, तदा "तद् वस्तु सुवर्णं न वा" इति बोधार्थं परीक्षा क्रियत एव । एवं * ॐ सर्वविरत्यादिरूपो यो धर्मः 'अयं धर्मः' इति निश्चितोऽस्ति, तस्य परीक्षा नैव क्रियते । * किन्तु यद् वस्तु 'अयं धर्मः' इति निश्चितं नास्ति, किन्तु केनचित् तद् वस्तु 'अयं धर्मः' * ॐ इति अभ्युपगतम्, तदा तु तस्य परीक्षा करणीयैव भवतीति ।
ચન્દ્રઃ (શિષ્ય : તમે ધર્મની પરીક્ષા કરવાનું કહો છો પણ એ યોગ્ય નથી. જેમ જ
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૪