________________
#KKKKAKKAKKARXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
૨ ગાથાની સાથે આ બે ગાથાઓની એકવાક્યતા છે. એ ઉપરથી આ પદાર્થ નક્કી થાય છે છે કે તપચોરાદિને આશ્રયીને આ નિરૂપણ છે.
पाया प्रभारी - त५योर, व्रतयो२, ३५योर, भायाश्योर, लाक्योर નર હોય, તે દેવકિલ્બિષિકપણાને પામે. દેવપણું પામીને પણ દેવકિલ્બિષિકમાં ઉત્પન્ન येतो. त्यां ५५ तो नथी 3 "या भनु ॥३॥..."
આ ગાથાર્થ જોવાથી સ્પષ્ટ જણાય છે કે ત્યાં તપચોરાદિને આશ્રયીને - દેવકિલ્બિષિકતાદિનું વર્ણન કરાયેલ છે.
(તપસ્વીના જેવા રૂપવાળો સાધુ પોતાને લોકોમાં તપસ્વી તરીકે ઓળખાવે, એમ આ વ્રત, રૂપ, આચારાદિમાં પણ સમજી લેવું. દશવૈકાલિકમાં એના અર્થો વિસ્તારથી આપેલા
यशो० तस्याप्युत्कृष्टफलप्रदर्शनमेतत्, न तु सर्वत्र सादृश्यनियमः, अध्यवसायवैचित्र्यात्।
चन्द्र : ननु भवतु नाम तपःस्तेनादीनामपि दुर्लभबोधित्वं प्रायश्चित्ताप्रतिपत्तिथ । कि नश्छ्त्रिम् ? वयन्तु एतावदेव प्रतिपादयामो यदुत उत्सूत्रभाषिणां निह्रवानां परभवे । उत्सूत्रभाषणप्रायश्चित्तप्रतिपत्तिर्न सम्भवति, दुर्लभबोधित्वात् । यदि च एतदेव तपःस्तेनादीनामपि । सिद्ध्यति, तर्हि न कमपि दोषं लभामहे इत्यत आह-तस्यापि = न केवलं निहवानां, .
किन्तु तपःस्तेनादेरपि इति अपि' शब्दार्थः ।। है उत्कृष्टफलप्रदर्शनमेतत् = जघन्यमध्ये फले उपेक्ष्य उत्कृष्टं फलमेव एतत्प्रदर्शितमिति
भावः । ____एतच्च उत्कृष्टफलप्रदर्शनं युक्तमेव, यतो लोकेऽपि अयं व्यवहारः क्रियते यथा “यदि * हि विषं खादेत, तर्हि म्रियेत" इत्यादि । अत्र विषभक्षणेन सर्वेषां मरणं न भवति, किन्तु ,
कतिपयानामेव । तथापि विषभक्षणे हेयत्वबुद्धिसमुत्पादनार्थमुत्कृष्टफलं प्रदर्श्यते । एवमत्रापि तपःस्तेनत्वादिना सर्वेषां दुर्लभबोधित्वपर्यन्तं फलं न भवति, किन्तु कतिपयानामेव । तथापि तपःस्तेनत्वादौ हेयत्वबुद्धिसम्पादनार्थमुत्कृष्टफलं प्रदश्यते । एवं सर्वविरत्यादिषु शुभानुष्ठानेषु में अपि उपादेयत्वबुद्धिसम्पादनार्थं तद्भवमोक्षादिरुपं उत्कृष्टफलं प्रदर्श्यते, न तु सर्वेषामुत्कृष्टफलमेव भवतीति विभावनीयम् ।
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
AAAAAAAAXEEEXXX
મહામહોપાધ્યાય હોવિજાજી સિલિત ધર્મપરીક્ષા : લોનની ટીકા * ગુજરાતી વિવેન રહિત ૧૨