________________
सम्पादनादिरुपस्य द्रोहस्य विषमविपाकहेतुत्वात् = अनन्तसंसारकारणत्वात् । तथा च "तपागच्छात्मकं शासनं मलिनं करोमि, मत्प्रवृत्त्या इदं शासनं मलिनं भविष्यति" । इत्यादिरुपज्ञानाभावेऽपि शासनमालिन्यप्रवृत्तिमतां रौद्रानुबन्धानां यथाछन्दादीनामनन्तः संसारोऽअनिवार्य इति प्रागुक्तः पक्षपातोऽयुक्तः । at यन्द्र : “तमा पक्षपात पोटी छ" १२५ मे "ई शासनमासिन्य रु" જ અથવા “મારી આ પ્રવૃત્તિથી શાસનમાલિન્ય થશે” એવું જ્ઞાન ન હોય તો ય જિનશાસન,
તીર્થંકર વિગેરે વિશેષ વિષયોની નિંદા, મલિનતાકરણાદિરૂપ દ્રોહ એ અનંતસંસારનું જ કારણ બને જ અને એટલે તપાગચ્છીય યથાવૃંદાદિ પણ જો શાસનમાલિત્યકારી ક પ્રવૃત્તિવાળા હોય, રૌદ્રાનુબંધવાળા હોય તો તેમનો અનંત સંસાર થાય જ. ॐ यशो० अनियतोत्सूत्रभाषणस्य निःशङ्कताऽभिव्यञ्जकतया सुतरां तथाभावात्। * चन्द्र : ननु विषयविशेषद्रोहो विषमविपाकहेतुरिति युक्तमुक्तं । किन्तु यथाछन्दास्तु
अनियतोत्सूत्रभाषणं कुर्वन्ति, ततश्च तेषां उत्सूत्रभाषणस्य अनियतत्वात् विषमविपाकहेतुत्वं में न स्यादित्यत आह-अनियतोत्सूत्रेत्यादि । निःशङ्कताभिव्यञ्जकतया = निष्ठुरताज्ञापकत्वेन म * सुतरां = अनाभोगेन विषयविशेषद्रोहापेक्षयाऽधिकं तथाभावात् = विषयविपाकहेतुत्वात् । में
अयं भावः-स्वच्छन्दमत्या किञ्चित्तत्त्वं चिन्तयित्वा तनिरूप्य तदनन्तरं केनाऽपि प्रकारेण , * तस्मिन्दोषसद्भावं ज्ञात्वा तत्त्यक्त्वा पुनः स्वच्छन्दमत्या किञ्चिद् विकल्प्य तन्निरुपणकर्ता में र पुनस्तत्रापि दोषज्ञाने सति तदपि त्यक्त्वा किञ्चित्स्वच्छन्दमत्या विकल्प्य तन्निरुपकोऽनियतोत्सूत्रभाषी कथ्यते ।
अत्र च स्वनिरुपितं प्रथमं. द्वितीयं च पदार्थं पश्चाद् शास्त्रबाधितं ज्ञात्वा पापभीरुः * कोऽपि महात्मा चिन्तयत्येव यदुत “मन्निरुपणं शास्त्रबाधितं द्विः अभवत्, ततश्चाधुना नाहं . में किमपि यथा तथा वक्ष्ये, किन्तु सम्यक् चिन्तनं कृत्वा शास्त्रबाधाभावं विनिश्चित्यैव वक्ष्ये"
•HEREXXXXXXXXXXXXXXXXXXXXXXX
में इति ।
R RRRRRRRRRRRRRRRRRRRRX
___अनियतोत्सूत्रभाषी तु नैवंरुपः, किन्तु निजनिरुपितपदार्थेषु द्विः त्रिः सम्भवन्तं शास्त्रबाधं में * दृष्ट्वाऽपि पुनः पुनः स्वच्छन्दमतिकल्पितानि अनियतानि उत्सूत्राणि भाषते । ततश्च स्पष्टं । ज्ञायते यदुत "नास्य उत्सूत्रप्ररुपणजन्यभवभयं वर्तते, निष्ठुरोऽसौ" इति ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરી ટીકા + ગુજરાતી વિવેચન સહિત કલ્પ