________________
प्रय
SPIRITUAL LIGHT. एवं च दृष्टाविह वर्तमानः कृपापरो दुःखिषु, निर्गुणेषु । अद्वेषकश्चोचितसम्प्रवृत्तियोगप्रवीणैः कथयाम्बभूवे ॥ ८२ ॥
Those adepts in Yoga say that one who has attained to this stage, sympathises with the distressed and does not resent the meritless and takes to exalted line of action. ( 82 )
એ પ્રમાણે યોગીશ્વરોએ આ દૃષ્ટિમાં વર્તતા ચેતનને દુઃખી પ્રાણિઓ તરફ દયાપરાયણ, નિર્ગુણ મનુષ્ય ઉપર પણ ઠેષરહિત અને अथित प्रवृत्तिने सायवनारे! मताव्यो छ."-८२ अत्र दृष्टौ सत्सङ्गःदुर्बोधधर्मे विपुलोऽम्बुवाहो दुर्वर्त्तनद्रौ निशितः कुठारः । सत्सङ्गतिर्या मुनिभिन्यंगादि तत्प्राप्तिरत्र प्रगतेर्निदानम् ।। ८३ ॥
In this stage is acquired the association of the good which accelerates development of the soul and is the heavy shower of rain in removing the heat of ignorance and a sharp axe in cutting the tree of bad conduct. ( 83 ) साइष्टिमा सत्स
દુર્બોધરૂપ ગરમીને શમાવવામાં મહામેઘસમાન અને દુરાચરણરૂપ વૃક્ષને છેદવામાં તીણ કુઠાર તુલ્ય, એવી-જે મહાપુરૂષોએ બતાવેલી सत्संगति, 37 उन्नतिनुं साधन छ, ते 20 दृष्टिमा त थाय छे."-3 . एषा दृष्टिः कदा प्राप्यते ?अन्त्ये परावर्त्त इमां च दृष्टिं कल्याणरूपां लभते सुभागः । . हेतुः परो भावमलाल्पताऽत्र घने मले सत्सु न सत्वबुद्धिः ॥८॥ । ५५
429