________________
( ३९ )
शाले क्षमा मार्दवमार्जवं च शौचं च सत्यं तपसंयमौ च । त्यागस्तथाऽकिञ्चनता तथैव ब्रह्मेति धर्मों दशधा बभाषे ||३४||
सक्लिष्टकर्म स्वबलीभवत्सु विशिष्टमेतन्नरजन्म लब्धम् । तत्राप्यहो ! तत्त्वविनिश्चयात्म - श्री बोधिरत्नं बहुदुर्लभत्वम् ॥ ३५ ॥ पतादृशीभिः खलु भावनाभिः सुवासितान्तःकरणो महात्मा । ममत्वलुण्ठाकविलुण्टयमानां साम्यश्रियं रक्षितुमीश्वरः स्यात् । ३६ ।
1
ध्यानं समालम्ब्य समत्वमाश्रयेत् साम्यं विना तत्र कृते विडम्बना आत्मप्रबोधेन च कर्मसंक्षयो ध्यानेन साध्यः स च तत् परं हितम् ॥ ३७ ॥
ध्यानं समत्वेन विना भवेन्न साम्यं विना ध्यानमपि स्फुरेन्न । परस्परांपेक्षणतस्ततस्तद् द्वयं भवेत् सुस्थिरताविशिष्टम् ||३८||
अतिदारुणपापभारिणोऽ
यमुना ध्वस्त समस्तकर्मकाः ।
परमात्मदशां प्रपेदिरे
परमध्यात्ममिदं विदुर्बुधाः ॥ ३९ ॥