________________
(१३) द्वितीय-प्रकरणम् ।
पूर्वसेवा।
न दुष्करो योगपथाधिरोहः किं दुष्करं तहिं जगत्त्रयेऽपि ?। योगस्य भूमावधिरोहणार्थमादावुपायः परिदयतेऽयम् ॥१॥
पूजा गुरूणामथ देवताया आचारशुद्धिस्तपसि प्रवृत्तिः। निःश्रेयसे द्वेषविवर्जितत्वमेषैव शास्त्रेऽकथि 'पूर्वसेवा' ॥२॥
पिता च माता च कलागुरुश्च ज्ञातेयवृद्धाः पुनरेतदीयाः। धर्मोपदेशप्रवणा महान्तः सतां मतः श्रीगुरुवर्ग एषः ॥ ३॥
कर्तव्य एतस्य सदा प्रणामश्चित्तेऽप्यमुष्मिन बहमान एव । पुरोऽस्य सम्यग् विनयप्रवृत्ति वर्णवादस्य निबोधनं च ॥४॥
आराध्यभावः प्रथमोऽस्ति पित्रोविमानयंस्तौ लघुधीबुंधोऽपि । आराधयेद् धर्मगुरुक्रमौ किं नाबद्धमूलस्तरुरेधते हि ॥५॥
पुण्यैर्महद्भिर्गुरुदेवसेवा सम्प्राप्यते, तत्र नहि प्रमादः । कर्तुं क्षमो बुद्धिमतां कदापि कल्याणगङ्गाप्रभवोऽयमध्वा ॥ ६ ॥
अनादरं ये गुरुदेवतानां कुर्वन्ति, पात्रं खलु ते कृपायाः। अमी वराका निजकर्मदोषाहता यतः श्रेयसि प्रस्खलन्ति ॥७॥ चलश्रियै दास्यमुपैति यस्य तस्यावमानः परिषद्यते चेत् । न सह्यते तर्हि कथं गुरूणामप्यप्रिया भावुककारणं वाक् ? ॥८॥ प्रेम्णा बलाद् वा वनितावचांसि सत्कारमार्गेऽस्खलितं नयन्ति । वाचं हितां तत्रभवद्गुरूणां न मन्वते, कीदृश एष मोहः ? ॥९॥