SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तदेवं संसारं विषयविषदुःखैकगहनं विदित्वा निःसंगीभवति रमते चाऽऽत्मनि बुधः ॥११॥ पूर्णानन्दस्वभावः परमविभुरयं शुद्धचैतन्यरूपः सर्वोद्भासिप्रकाशोऽहह तदपि जडैः कर्मभिः सम्प्रविश्य । म्लानिं नीतो नितान्तं तदथ विमलतां नेतुमेनं यतध्वं प्रागुक्तं चात्र भूयः स्मरत दृढतया कर्मभूमिः स मोहः।।११५॥ कृत्वा स्वस्थं हृदयकमलं मुक्तबाह्यप्रसङ्गं शान्त्यारामे समुपविशतो-द्धर्तुमात्मानमेनम् । मन्त्रं हहो ! कुरुत सुधियोऽनादितः पाशबद्धं कः स्यात् स्वात्मोपरि हतदयो मूढधीशेखरोऽपि ? ॥११६।। इत्येवं गृहिणोऽपि चेतसि सदा सद्भावनाऽऽलम्बनाद् अध्यात्म रचयन्ति संविदधतः संसारकार्याण्यपि । एतेनैव पथा च तेऽपि विषमाद् मुच्यन्त एतद्भवाद् इत्येवं परिदर्शितः परिमितोऽध्यात्मोपदेशो मृदुः ॥११७॥ इति " प्रकीर्णक उपदेशः" प्रथमं प्रकरणम् ।
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy