________________
'दुःखान्यपाराण्यनुभूय यत्र शरीरभाजो जनिमाप्नुवन्ति । विलोक्य तत् स्थानकमेव भूयो हृष्यन्ति, हा! दारुण एष कामः१०४।। भवेन्मतिश्चेद् विषयानुषङ्गाऽतिरेकतः शाम्यति कामवेगः ।। तदेतदज्ञानविजृम्भितं ते वह्निघृतेनेव हि वर्धते सः ॥ १०५ ॥ प्रतिष्ठिता यत्र शरीरशक्तिरधिष्ठितो यत्र धियो विकासः। .. व्यवस्थिता यत्र सुरूप-कान्तिर्वीर्य प्रतिघ्नन्ति जडास्तदेव १०६।। वैराग्यपीयूषरसेन धौतमप्याशु चेतो मलिनं क्षणात् स्यात् । विकार हेतौ निकट प्रयाते, कामो बलीयांश्चपलं च चेतः ॥१०७॥ किं तत्र, सिंहोपरि चाऽऽस्य देशाटनप्रतिज्ञापरिपूरणं यत् । *विकारहेतौ सति विक्रियन्ते न ये, त एव प्रभवो यथार्थाः ॥१०८॥ अपि त्रिलोकेऽस्खलितप्रतापं किं वर्णयामो मदनं पिशाचम् । महात्मनोऽपि स्फुरितप्रबोधान् योऽने स्त्रियाः साञ्जलिकानकार्षीत्
॥१०९॥ मनो द्रढीयः प्रविधाय सत्वप्रतिष्ठवृत्तिविकसद्विवेकः । अध्यात्मचिन्तां विदधद् भवेच्चेत् किमस्य कुर्याद मदनः शिखण्डी?
॥११०॥ यथा मनःसारथिरिन्द्रियाश्वान प्रयुक्त एवं विषयेषु यान्ति । निपातयन्त्याशु च तत्र जीवमतोऽधिकः कः परतन्त्रभावः॥११११॥ स एव धीरो बलवान् स एव स एव विद्वान् स पुनर्मुनीन्द्रः। येनेन्द्रियाणामुपरि स्वसत्ता विस्तारिता मानस निर्जयेन ॥११२॥. जितेन्द्रियं शान्तमनःप्रतिष्ठितं कषायमुक्तं ममताविवर्जितम् । उदासितारं समुपास्महे मुनिं स एव सारं लभते स्म जीवनात्।।११।। सुखं वाञ्छन् सर्वस्त्रिजगति तदर्थ प्रयतते
तथापि क्ले शौघान सततमनुबोभोति विविधान् । .. * कुमारसम्भवगतश्लाकतृतीयपादेन पूर्तिः।