________________
देहान्तरानागमनाय तस्माद निघ्नन्ति मोहं मुनयः प्रयत्नैः। :: मोहो हि संसारमहालयस्य स्तम्भः, समस्ताऽसुखवृक्षबीजम्॥२१॥
सर्वेऽपि दोषाः प्रभवन्ति मोहाद मोहस्य नाशे नहि तत्प्रचारः। इत्येवमध्यात्मवचोरहस्यं विवे किनश्चेतसि धारयन्ति ॥ २२ ॥ संसारभोगा विविधा अनेन जीवेन भुक्ता बहुशो महान्तः । तथाप्यतृप्तो जडबुद्धिरेष तृप्त्यै नृभोगेषु विचेष्टते ही ! ॥ २३ ।। रिक्तीकृतेऽप्यम्बुनिधौ निपीय तृषा न यस्योपशमं प्रयाता। तृणाग्रभागस्थितवारिबिन्दुपानेन तृप्तिं किमसौ लभेत?॥ २४ ॥ नवा नवेच्छा सततं जनानां प्रादुर्भवन्ती सकलप्रतीता। कर्तव्यकार्योधसमाप्तिरत्र नास्त्येव तृष्णाऽस्खलितप्रचारात् ॥२५॥ कार्यान्तरं नह्यवशिष्यते मे कार्य विधायेदमिति स्वचित्ते । कुर्वन् सुमेधा अपि तत्समाप्तौ कार्यान्तरं कर्तुमनाः पुनः स्यात्॥२६॥ पारं स्वयम्भूरमणाम्बुराशेः सम्प्राप्नुवानाः* प्रबलौजसोऽपि । अपारतृष्णाम्बुधिलंघनाय कत्तु प्रयास न परिक्षमन्ते ॥ २७ ॥
अखण्डभूमण्डलशासकत्वं न दुर्लभं दुर्लभमेतदेव । तृष्णानिरासोपगतावकाशं सन्तोषरत्नं परमप्रभावम् ॥ २८ ॥
न तत् सुखं बिभ्रति भूभुजोऽपि न तत् सुखं स्वर्गसदो न चन्द्राः। यस्मिन् सुखे तुष्टमनःप्रभूते विवेकिनो निर्गमयन्ति कालम् ॥२९॥ कामोद्भव शर्म यदस्ति लोके दिव्यं महच्छम पुनर्यदस्ति । तृष्णाक्षयोद्भतसुखश्रियस्तद् न षोडशी नाम कलां लभेत ॥३०॥ इहास्ति को नाम तथा विधो नः कुर्मो वयं यत्र ममत्वभावम् ? । सर्वेऽपि कर्माशयबन्धभाजः कस्योपकारं खलु कः करोतु ? ॥३१॥ सबै च तृष्णानलतापतप्ताः शक्नोति कः कस्य शमार्पणाय ? । सम्बन्धमप्यातनुमश्च केन ? न क्वापि सम्बन्धफलोपलम्भः ॥३२॥ - * शक्तो शानः ।