SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ નિમંત્રણા સામાચારી संसारेच्छारूपा या प्रतिकूलेच्छा, तस्याः अभावादेव तया मोक्षेच्छाप्रतिबन्धस्यासंभवात् । यदि हि विषयसुखेच्छा स्यात्, तर्हि मोक्षेच्छाप्रतिबन्धः स्यात् । किन्तु सैव नास्तीति । अप्रमादाच्च - विकथादिप्रमादे सति संभवति मोक्षेच्छा विच्छेदः । प्रकृते तु अनवरतमप्रमतानां प्रमादाभावादेव नास्ति मोक्षेच्छाविच्छेदः । ननु प्रतिकूलेच्छायाः प्रमादस्य च त्यागः कथं भवेत् ? इत्यत आह प्रतिकूलेच्छाप्रमादपरिहारश्च विवेकात्="किं शोभनं किं वाऽशोभनम्" इत्यादि सम्यग्ज्ञानात् । तादृशसम्यग्ज्ञानात् विषयसुखं प्रमादं च अतिकटुविपाकं ज्ञात्वैव तत्परिहारं कुर्वन्ति ते महात्मान इति । ननु विवेक एवं कथं भवेत् ? इत्यत आह विवेकश्च नैरन्तर्येण = अनवरतं, सततं भगवद्वचन- परिभावनं - जिनवचनसंचिन्तनमेव । अत्र जिनवचनपरिभावनात् विवेको भवतीति अनुक्त्वा जिनवचनपरिभावनमेव विवेक इति यत्कथितं । तत् कारणे कार्योपचाराद् दृष्टव्यम् । यद्वा अयमेव महान् विवेकः यद् जिनवचनपरिभावनं क्रियत इति । આશય એ છે કે વૈયાવચ્ચાદિમાં પ્રવૃત્તિનો અવિચ્છેદ મોક્ષના ઉપાયોની ઈચ્છાના અવિચ્છેદથી પ્રગટે છે. મોક્ષોપાયેચ્છાનો અવિચ્છેદ મોક્ષેચ્છાના અવિચ્છેદથી સંભવે છે. મોક્ષેચ્છાનો અવિચ્છેદ વિષયસુખોની ઈચ્છા વગેરે રૂપ પ્રતિકૂળ ઈચ્છા વડે મોક્ષેચ્છાનો પ્રતિબંધ ન થવાને લીધે અને અપ્રમાદને લીધે સંભવે છે. પ્રતિકૂલેચ્છા અને પ્રમાદ આ બેનો ત્યાગ વિવેકથી થાય છે. વિવેક એટલે સતત ૫રમાત્માના વચનોનું ચિંતન કરવું તે. यशो - तच्च क्षयोपशमविशेषप्रगुणीकृतशक्तेर्महाशयस्यैव कस्यचिद् गोष्पदीकृतः भवजलधेरेव जन्तोः संभवतीति बोध्यम् ॥६३॥ चन्द्र. - ननु निरन्तरं जिनवचनपरिभावनमेवं कथं भवेत् ? इत्यत आह तच्च = अनवरतं जिनवचनपरिभावनं च क्षयोपशमविशेषप्रगुणीकृतशक्तेः ज्ञानावरणीयस्य मोहनीयस्य च यः क्षयोपशमविशेष:, तेन प्रगुणीकृता= पुष्टिं प्रापिता शक्तिः = जिनवचनपरिभावनशक्तिः, ऊहापोहकरणशक्तिरिति यावत् यस्य, तादृशस्य महाशयस्यैव-महान् आशय: = मोक्षेच्छापरोपकारकरणसंसारविच्छेदकरणादिरूपः यस्य तादृशस्यैव कस्यचित्= न तु सर्वस्य, अपि तु कस्यचिदेव गोष्पदीकृतभवजलधेः = गोः पदं इति गोष्पदं । तत्प्रमाणी कृतः संसारसमुद्रः येन स । यस्य संसारसमुद्रः गोष्पदमात्रोऽस्ति, तस्य । आसन्नसिद्धिकानामेवानवरतं जिन वचनपरिभावनं संभवतीति । आसन्नसिद्धिकत्वं च कालानुभावादेवेति सूक्ष्ममीक्षणीयम् ॥६३॥ એ જિનવચન પરિભાવન બધાને ન થાય. પરંતુ ક્ષયોપશવિશેષથી પ્રગુણ કરાયેલી=તગડી બનેલી શક્તિવાળા, વિશાળ આશયવાળા કોઈક “સંસાર સમુદ્ર જેનો ગાયના પગ જેટલો બની ગયો છે એવા” જીવને ४ संभवे छे. से भरा ||६|| यशो. इच्छाऽविच्छेदानुकूलमेवोपदेशमाह माणुस्सं संसारे मरुम्मि कप्पदुमो व्व अइदुलहं । एवं लद्धूण सया अप्पमत्तेणेव होयव्वं ॥६४॥ → मरौ कल्पद्रुम इव संसारे मानुष्यं अतिदुर्लभम् । एतद् लब्ध्वा सदा अप्रमत्तेनैव મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - चन्द्रशेजरीया टीडी + विवेशन सहित • ७३ चन्द्र. -
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy