________________
MEEEEEEEE
3888888888800300ESTERRRRRRR8338 3333333333333333333333333333333333316GERBEEG883333333000000000000000RREETracottara
RRIORRRENTINENTREARRRRRRRRRRRRRRM निभा सामायारी bee भवेदिति । यद्वा यः स्वाध्यायादावेव खिन्नः, तस्य वैयावृत्ये अभिलाष एव कथं भवेत् ? तदभावे तु उद्यमस्तु र दूरे एवेत्यत आह ___ → प्रतिसमयं इच्छाऽविच्छेदेन कार्योद्योगः भवति । एष च इच्छाऽविच्छेदः परिणतजिनवचनानां महात्मानां भवति - इति गाथार्थः ।
શિષ્ય : સ્વાધ્યાયાદિથી થાકેલાને વૈયાવચ્ચમાં ઉદ્યોગ-ઉદ્યમ શી રીતે સંભવે ? એને તો વૈયાવચ્ચમાં ઈચ્છા ४ शी रीत थाय ?
ગુરુઃ આ પ્રશ્નનો ઉત્તર પ્રસ્તુત ગાથામાં આપે છે. 8 ગાથાર્થ : ઈચ્છાના અવિચ્છેદ વડે પ્રત્યેક સમયે કાર્યમાં ઉદ્યોગ હોય. અને આ ઈચ્છા-અવિચ્છેદ છે. र ५२मेला छ नवयनो ने मेवा' महानुभावाने होय छे. 8 यशो. - इच्छ त्ति । प्रतिसमय-समयं समयं प्रति, कार्योद्योगश्च कृत्योद्यमश्चेच्छाया=0
मोक्षकाक्षाया अविच्छेदेन नैरन्तर्येण भवतीति शेषः । हंदि इत्युपदर्शने, एष च=इच्छाA ऽविच्छेदश्च परिणतजिन-वचनानां सम्यक् श्रद्धागोचरीकृतप्रवचनतत्त्वानां महानुभावानां महाप्रभावानां भवति ।
चन्द्र. - कृत्योद्यमः वैयावृत्यादिषु कार्येषु प्रयत्नः । ननु मोक्षेच्छा निरन्तरं कथं संभवतीत्यत आह । व इच्छाऽविच्छेदश्च मोक्षेच्छाऽविच्छेदश्च । सम्यक् युक्तिपूर्वकं प्रवचनतत्त्वं ज्ञात्वा दृढमनोभावेन च । न तु । स्थूलबुद्ध्या, वाङ्मात्रेण वा श्रद्धागोचरीकृतप्रवचनतत्वानां= श्रद्धागोचरीकृतं="इदमेव सम्यक्, १ यदेतज्जिनैरुक्तम्" इत्यादिना स्वीकृतं प्रवचनतत्वं यैः, तादृशानां । છેટીકાર્થ : પ્રત્યેક સમયે વૈયાવચ્ચાદિ કાર્યોમાં ઉદ્યમ એ મોક્ષની ઈચ્છા નિરન્તર રહેવાને લીધે થાય છે. "भवति' ५६ ॥थामा नथी. ते पाथी देवान.
આ ઈચ્છાનો અવિચ્છેદ સમ્યફ રીતે પ્રવચનના તત્ત્વો ઉપર શ્રદ્ધાને ધારણ કરનારા મહાપ્રભાવશાળી છે આત્માઓને હોય છે.
___ यशो. - मोक्षोपायेच्छाऽविच्छेदेन हि प्रवृत्त्यविच्छेदः, तदविच्छेदश्च मोक्षेच्छाऽविच्छेदात्, तदविच्छेदश्च प्रतिकूलेच्छयाऽप्रतिबन्धादप्रमादाच्च, प्रतिकूलेच्छाप्रमादपरिहारश्च । विवेकात्, विवेकश्च नैरन्तर्येण भगवद्वचनपरिभावनं,
चन्द्र. - तात्पर्यमाह । मोक्षोपायेच्छाऽविच्छेदात् मोक्षस्य उपायाः वैयावृत्यादयः, तेषां इच्छाया १ अविच्छेदात् निरन्तरं संभवात् प्रवृत्यविच्छेदः वैयावृत्यादिषु निरन्तरं प्रवृत्तिसंभवः । मोक्षोपायेच्छाऽविच्छेद
एव कथं भवेत् ? इत्याह तदविच्छेदश्च मोक्षोपायानां वैयावृत्यादीनामिच्छाया अविच्छेदश्च मोक्षेच्छाऽविच्छेदात् निरन्तरं मोक्षेच्छासंभवात् । तदविच्छेदश्च मोक्षेच्छाऽविच्छेदश्च प्रतिकूलेच्छयाऽप्रतिबन्धात्=
છે મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૦૨