________________
SGRRERGREERE
1200000000000000000000000083660
000 R RRRRRRRRRRRRRRRRRRIER निमंxel सामायारी यशो. - इयाणिं णिमंतणा भन्नइअथ निमन्त्रणा विवियते, तत्रादौ तल्लक्षणमाह
चन्द्र. - इदानीं महोपाध्यायविरचिते सामाचारीप्रकरणग्रन्थे निमन्त्रणासामाचारीटीकायाः विषमपदव्याख्या रहस्यप्रकटनं च क्रियेते ।
છંદના બાદ હવે નિમાણાનું વર્ણન કરવાનું છે. તેમાં સૌ પ્રથમ તેનું લક્ષણ કહે છે. यशो. - गुरुपुच्छाइ मुणीणं अग्गहियसंपत्थणा णिमंतणया । . सज्झायाइरयस्स वि कज्जुज्जुत्तस्स सा होइ ॥१२॥
चन्द्र. - → गुरुपृच्छया मुनीनां अगृहीतसंप्रार्थना निमन्त्रणा भवति । सा स्वाध्यायादिरतस्यापि कार्योद्युक्तस्य भवति - इति गाथार्थः ।
ગાથાર્થ : ગુરુની રજા લીધા બાદ સાધુઓને અગૃહીત વહોરીને લાવવાની બાકી વસ્તુઓની સંપ્રાર્થના કે કરવી એ નિમંત્રણા કહેવાય. સ્વાધ્યાયાદિમાં લીન એવા પણ કાર્યમાં ઉદ્યોગવાળા સાધુને તે હોય છે. હું ___ यशो. - गुरु त्ति । यतीनां साधूनां गुस्मृच्छया धर्माचार्याज्ञया अगृहीतस्य अनानीतस्याशनादेरिति गम्यते, संप्रार्थना भावविशुद्धिपूर्विका प्रार्थना 'निमंत्तणया' इति स्वार्थिक 'क'-प्रत्ययान्ततया निमन्त्रणका निमन्त्रणा सामाचारी भवति । अत्राऽगृहीतेति पदं छन्दनावारणाय । शेषमुक्तप्रयोजनम् । ___चन्द्र. - साधूनां साधून् प्रति । भावविशुद्धिपूर्विका="एतेषां साधूनां वैयावृत्यकरणेन मम महान् । निर्जरालाभो भविष्यति" इति या भावस्य विशुद्धिः, तत्पूर्विका । 'सम्' इति उपसर्गस्यायमर्थो गृहीतः टीकाकारेण । प्रार्थना="हे साधो ! अहं भवदर्थं किमानयामि ? ममोपरि कृपां कृत्वा भवत्प्रायोग्यस्यानयनमनुजानीहि" इत्यादिरूपा । निमन्त्रणका अत्र "क" प्रत्ययः स्वार्थिकोऽस्ति । ततश्च न तेन अर्थभेदो भवति । अत एवाह निमन्त्रणा इति ।। ___ छन्दनावारणाय छन्दनानिमन्त्रणयोरियानेव विशेषः यदुत छन्दना पूर्वानीतवस्तुनः प्रार्थनारूपा, निमन्त्रणा तु पूर्वमनानीतवस्तुनः आनयनार्थं प्रार्थनारूपेति । ततश्च यदि अगृहीतपदं न गृह्यतेऽत्र, तर्हि इदं निमन्त्रणालक्षणं 2 छन्दनायां अतिव्याप्तं भवेत् । ततश्च छन्दनायामतिव्याप्तिवारणाय 'अगृहीत' पदमिति । उक्तप्रयोजनं= छन्दनायां शेषपदानां प्रयोजनं प्रतिपादितमेवेति ।
टार्थ : सायुमो प्रत्ये, यायायनी मा=२%t=नुमति दी ६, न सावेदा (euqalt 451) છે એવા અશનાદિની ભાવવિશુદ્ધિપૂર્વકની પ્રાર્થના નિમંત્રણકા કહેવાય છે. અહીં ‘ક’ પ્રત્યય સ્વાર્થમાં લાગેલો 8 છે. એટલે એનો બીજો કોઈ અર્થ નહિ થાય.
15
EEEEEEEEEEEEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૦૦