________________
Beeeee ઉપસંપદ સામાચારી
विशिष्टनिर्जरार्थी च भवेत्, बहवो वैयावृत्यकरास्तत्र स्युः, गच्छश्च समागतसाधोर्वैयावृत्यार्थमुत्साहवान्भवेत् । तदाऽऽचार्यः समागतं क्षपकं स्वीकुर्यात् एव ।
यदि चोपर्युक्तविधिना स्वीकृतस्य क्षपकस्य वैयावृत्यं पश्चादनाभोगतः प्रमादतो वा गच्छ्वासिनः साधवो न कुर्युः, तदाऽऽचार्येण ते सम्यक्प्रेरणीया यथा भवतामनुज्ञां गृहीत्वैव मयाऽस्य स्वीकारः कृतः, अधुना च भवन्तोऽस्य वैयावृत्ये प्रमादं कुर्वन्ति । नचैतद्युक्तम्, कुरुत महतादरेणास्य वैयावृत्यम् → इत्यादि ।
एवमेव समागतः साधुर्यज्ज्ञानतपःकरणादिकारणमाश्रित्यात्र निश्रां स्वीकृतवान्, तदेव कारणं यदि सम्यड्न पूरयेत् । तत्र प्रमादं कुर्यात् । स्वाध्यायं न कुर्यात् । तपो वा न कुर्यात् । तदाऽऽचार्येण तस्य स्मारणा क्रियते । यथा “भो साधो ! त्वममुकग्रन्थस्याभ्यासार्थमत्र स्वगच्छं त्यक्त्वा समागतोऽसि । अमुकं वा तपः कर्तुमत्र समागतोऽसि । मया च तदर्थमेव तुभ्यं निश्रा प्रदत्ता । अधुना च त्वं तत्रैव ग्रन्थाभ्यासे तपसि वा प्रमाद्यसि । तन्न युक्तमेतद्भवादृशाम् कुरुष्व समीहितम् तपोऽभ्यासादिकम् ← इत्यादि ।
यदि हि निश्रादानानन्तरं ज्ञायते यदुत "समागतः साधुरत्यविनीतोऽस्ति, तदा तु विलम्बमकृत्वा तस्य त्याग एव क्रियते । एवं यत्कारणमाश्रित्य तेन निश्रा स्वीकृता, तस्याभ्यासादिकारणस्य समाप्तावपि स त्यज्यत एव। न तु तत्रैव रक्ष्यत" इति संक्षेपतोऽयं विधिः प्रतिपादितः ॥८२-८३-८४॥
प्रतिपादिता सर्वाऽप्युपसंपत्सामाचारी । एषा च तदाऽवगन्तव्या यदा साधवः साधूनामेव निश्रां स्वीकुर्वन्ति ।
अधुना तु साधुना या गृहस्थोपसंपत्स्वीक्रियते, सा प्रतिपाद्यते ।
खणमवि मुणीण कप्पड़ णेव अदिन्नोग्गहस्स परिभोगो | इयराजोगे गेज्झो अवग्गहो देवयाए वि ॥८५॥
यस्य स्थानस्य परिभोगार्थमनुज्ञा तत्स्थानस्वामिना साधुभ्यो न दीयते, तत्स्थानस्य स्थानोपवेशनादिरूपः परिभोगो मुनीनां क्षणमपि न युक्तः । यतः स्वामिनाऽदत्तस्य स्थानस्य परिभोगे तृतीयमहाव्रतस्यातिक्रमो भवति । ततश्च भिक्षाटने विहारादौ वा वृष्टिपात श्रमादिकारणवशात् कुत्रचिद्गृहादौ स्थातव्यं स्यात्, तदा तद्गृहादीनां - स्वामिनोऽनुज्ञां गृहीत्वैव तत्र स्थानोपवेशनादिकं करणीयं भवति । अत एव सायंकाले वृक्षस्याधस्ताज्जलपानार्थमुपवेशनकाले सुविहिता मुनयस्तत्रस्थानां जनानामनुज्ञां गृह्णन्ति । यदि कोऽप्यन्यस्तत्र नास्ति, तदा “अणुजाणह जस्सुग्गहो" इति वचनमुच्चार्य देवतादीनामनुज्ञां गृह्णन्ति । पश्चादेव तत्स्थाने जलपानविश्रामादिकं कुर्वन्ति ।
किं बहुना ? सर्वत्र यत्स्थानस्य परिभोग इष्यते, तत्स्थानस्य स्वामिनस्तत्स्थाने स्थितानां वाऽनुज्ञां गृहीत्वैव तत्र स्थानोपवेशनादिरूपः परिभोगः कर्तव्यः, न त्वन्यथा । यदि च तत्स्थानस्य शून्यगृहादेः स्वामी तत्र न दृश्यते, अन्योऽपि कश्चित्तत्र नास्ति, तदा तत्स्थानस्याधिष्ठात्री या क्षेत्रदेवताऽस्ति, तस्या अनुज्ञा ग्रहीतव्या । साऽचानुज्ञा " अणुजाणह जस्सुग्गहो" इति वचनोच्चारेण गृह्यते ॥८५॥
एषा गृहस्थोपसंपत्प्रतिपादिता ।
दशम्युपसम्पत्सामाचारी समाप्ता ।
तदेवं सामाचारीप्रकरणमनुसृत्य सरलभाषायां दशापि सामाचारी निगदिता ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २१०