________________
SSSSSSSSS
tới
EEEEEEE९९
ARRESTEEEEEEEEEEEEEEEEEEEEEETTETTTTTTTTTTTTTTTER GसंपE सामाचारी वैयावृत्यं कर्तुमनाः भवेत्, तदाऽपि पूर्ववदेव बोध्यम् । केवलमत्रैतावान्विशेषो यदुत "जीर्णो वैयावृत्यकरल आग्रहवान् नाचार्यवैयावृत्यं त्यक्तुमिच्छेत्, न वोपाध्यायादीनां वैयावृत्यं कर्तुमिच्छेत्, तदा स कञ्चित्कालं यावद् विश्रामणं कार्यते । यदा तु नूतनस्य वैयावृत्यकालः समाप्तो भवति, तदा स जीर्णः पुनर्वैयावृत्ये स्थाप्यते ।
याद च जाणः साधुविश्रामणमपि नेच्छेत्, तदा तु नूतनो वैयावृत्यकरः परित्याज्य एव" इति । । यदि जीर्णो वैयावृत्यकर इत्वरकालिको भवेत्, अभिनवस्तु यावत्कथिकः । तदा जीर्णस्य वैयावृत्यकालो 2 यावन्न समाप्तो भवेत्, तावन्नूतन उपाध्यायादीभ्यो दीयते, जीर्णस्य काले संपूर्णे तु नूतनः स्ववैयावृत्ये स्थाप्यते।
___ यदि हि द्वावपीत्वरकालिको स्तः, तदापि पूर्ववदेवावगन्तव्यम् । तत्राप्येकः स्ववैयावृत्ये स्थाप्यते । का अपरश्चोपाध्यायादिभ्योऽवधिकालं यावद् दीयते ।
एषा वैयावृत्योपसंपत्कथिता । अधुना तप:करणोपसंपद् व्याख्यायते ।
तत्र क्षपकापरनामा तपस्वी द्विविधो भवति इत्वरो यावत्कथिकश्च । य उत्तरकालेऽनशनं करिष्यति, साह क्षपको यावत्कथिको भवति । यस्त्वनशनकर्ता नास्ति । स इत्वरः कथ्यते । सोऽपि द्विविधः, विकृष्टक्षपकोऽविकृष्टक्षपकश्च । तत्राष्टमादिक्षपको विकृष्टक्षपको भण्यते । चतुर्थषष्ठक्षपकः पुनरविकृष्टक्षपक 2 उच्यते । तत्रायं विवेकः कर्तव्यः - योऽविकृष्टक्षपकोऽस्ति, तमाचार्यः पृच्छति यथा – "चतुर्थषष्ठपारणके त्वं
कीदृशो भविष्यसि ?" इति यदि स वदेत् – "चतुर्थस्य षष्ठस्य वा पारणकेऽहं ग्लानोपमो भविष्यामि" इति तदाऽऽचार्यस्तं प्रतिषिध्येत् → तव चतुर्थादितपःकरणमयुक्तं, स्वाध्यायवैयावृत्यादावेव यत्नं कुरु - इति ।
विकृष्टक्षपकं प्रत्यप्ययमेव विधिदृष्टव्यः । व अत्रान्ये तु व्याचक्षते → योऽविकृष्टक्षपकोऽस्ति, तं प्रत्ययं प्रतिपादितो विधियुक्त एव । किन्तु यो विकृष्टक्षपको भवति, स त्वष्टमादिपारणके ग्लानसदृशतामनुभवन्नपि न निवारणीयः, किन्तु ग्रहीतव्य - इति।
यो पुनर्मासादिक्षपको यावत्कथिको वा भवेत्, स स्वीक्रियते एव।
तत्राप्याचार्येणायं विधिः समादरणीयो यदुत → गच्छवर्तिनः साधून्प्रति पृच्छा कर्तव्या यथा "अमुकः साधुरत्र गच्छे तपःकरणार्थं निश्रास्वीकाराय समागतोऽस्ति, यूयं तावद्वदत किं स स्वीक्रियते न वा?" इति। यदि ह्याचार्यो गच्छमनापृच्छ्यैव समागतं साधुं स्वीकुर्यात्, तदा सामाचारीविराधनाऽऽचार्यस्य भवति । यत आचार्येण गच्छं प्रति पृच्छा न कृता । ततश्चार्येणासंदिष्टाः साधवः समागतस्य तपस्विनो वस्त्रप्रतिलेखनादिरूपं वैयावृत्यं न कुर्युः। ततश्च स क्षपकोऽवसीदेत् । तस्मादवश्यमाचार्येण गच्छं प्रति पृच्छा कर्तव्या । यदि तत्राचार्येण पृष्टाः साधवः ब्रूवते यथा “अस्माकं गच्छे एकस्तावत्क्षपकोऽस्त्येव । यद्वाऽधुना वैयावृत्यकराः अस्माकं समीपे न सन्ति । तस्मादधुनाऽस्य स्वीकारो नोचितः । यथोचितकालेऽस्य वैयावृत्यं करिष्यामि" इति । तदाऽऽचार्यः समागतं क्षपकं वदेत् → प्रतीक्षस्व, अमुककालानन्तरं तव वैयावृत्यमेते करिष्यन्ति - इति । यदि च साधवः कुतश्चित्कारणात्सर्वथा समागतं साधु नेच्छन्ति, तदा तु गच्छाचार्येण तस्य त्याग एव कर्तव्यः। गच्छवासिनां साधनामिच्छामतिक्रम्याचार्यः समागतसाधं स्वीकर्तं नार्हो भवति । यदि च गच्छो विशालो भवेत्
EEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०० SNEERBETTEREGREEEERUTTEERUTEREBRASHTRRRRRRESERECTRE8038888888888888888888888888000