________________
REETTERRIERRRRRREETTEERITTERRIER NE सामायारी AR चरणोवसंपया पुण वैयावच्चे य होइ खमणे य ।सीयणमाइवसेणं गमणं पुण अण्णगच्छम्मि ॥८१॥
वैयावृत्यार्थं विशिष्टतपःकरणार्थं वा परगच्छे गत्वा निश्रास्वीकारो क्रियते इति द्विविधा चारित्रोपसंपद। भवति ।
तत्र वैयावृत्यं कर्तुकामः साधुः प्रथमं तावत्स्वगच्छ एव ग्लानादीनां वैयावृत्यं कुर्यात् । किन्तु स्वगच्छे १ कदाचिद्ग्लानादयो न भवेयुः, वैयावृत्यकरा वा बहवो भवेयुः, तदा स वैयावृत्यं कर्तुं नावसरं प्राप्नुयात् । ततश्च । स वैयावृत्यकरः स्वगच्छे वैयावृत्यसम्बन्धिन्यां सामाचार्यामवसीदेत् । अन्येन वा केनचित्कारणेन स्वगच्छे । वैयावृत्यकरणमशक्यं स्यात् । तदा परगच्छे गत्वा निश्रां स्वीकृत्य तत्राचार्यादीनां वैयावृत्यं क्रियत इति । वैयावृत्यमाश्रित्योपसंपत्संभवति ।
यद् वा कश्चिद्ग्लानो वृद्धो वा साधुः स्वगच्छे तथाविधानां वैयावृत्यकराणामभावात् सम्यग्वैया । वृत्यमलभमानोऽवसीदेत् । ततश्च स यत्र गच्छे बहवो वैयावृत्यकरा भवन्ति, तत्र गत्वा निश्रां स्वीकृत्य तेषां वैयावृत्यं स्वीकरोति, समाधिञ्च प्राप्नोतीत्येवंरीत्याऽपि वैयावृत्यमाश्रित्योपसंपत्संभवति ।
एवमष्टमादितपः कर्तुमिच्छन्स्वगच्छे तथाविधानुकूलतामलभमानो मुनिरन्यत्र गच्छे निश्रां स्वीकृत्य १ करोतीति तपःकरणमाश्रित्योपसंपत्संभवति ॥८१॥
तत्र प्रथमं वैयावृत्योपसंपद्विषयिणी व्यवस्थामाह। आगंतुगो य पुराणओ अ जइ दोवि आवकहियाओ। तो तेसु लद्धिमंतो ठप्पो इयरो अदायव्वो ॥८२॥
अह दो वि लद्धिमंता दिज्जइ आगंतुओ च्चिय तयाणं । तदणिच्छाए इयरो तदणिच्छाए अ तच्चाओ ॥८३॥ 1 इयरेसु वि भंगेसु एवं विवेगो तहेव खमणे वि।अविगिट्टविगिट्टम्मि य गणिणा गच्छस्स पुच्छाए ॥८॥
यदाऽन्यगच्छादागतः कश्चित्साधुराचार्यं निवेदयति यथा “अहं भवतां वैयावृत्यं कर्तुमिच्छामि" इति । तदा यदि जीर्णो वैयावृत्यकरोऽभिनवश्च वैयावृत्यकरो द्वावपि यावज्जीवं वैयावृत्यं कर्तुमनाः भवेताम्, तदा यो से लब्धिमान्स स्ववैयावृत्यार्थं स्थापनीयः, अन्यश्चालब्धिमानुपाध्यायादिभ्यो दातव्यः । यदि जीर्णो वैयावृत्यकरो।
नैव भवेत्, तदा तु नूतनः स्थाप्यत एव । न तत्र कोऽपि विकल्पः । ___यदि द्वावपि साधू लब्धिमन्तौ भवतः, तदा जीर्णः स्ववैयावृत्ये स्थाप्यते । अभिनवस्तूपाध्यायदिभ्यो दीयते। यतो जीर्णो वैयावृत्यकर: आचार्याणां कार्येषु प्रगुणोऽस्ति । आचार्याणामाशयञ्च जानाति । आचार्या अपि तस्य स्वभावादिकं जानन्ति, ततश्च स एव तत्र स्ववैयावृत्ये स्थाप्यः । ____ यदि हि नूतनो वैयावृत्यकरः आग्रहं कुर्याद् यथा “अहं भवतामेव वैयावृत्यं कर्तुमिच्छामि, नोपाध्यायादीनाम्" इति, तदा जीर्णः साधुरुपाध्यायादिभ्यो प्रीतिपूर्वकं दीयते यथा जीर्णस्य दुःखं न भवेत् । अभिनवश्च स्ववैयावृत्ये स्थाप्येत । किन्तु जीर्णोऽपि साधुर्यद्याग्रहं कुर्यात् यथा "नाहं भवन्तं विमुच्यान्यत्र वैयावृत्यं कर्तुं गच्छामि" इति । तदाऽभिनवस्य त्याग एव कर्तव्यः ।
यदि जीर्णो वैयावृत्यकरो यावज्जीवं वैयावृत्यं कर्तुमना अस्ति, नूतनश्च न तथा । किन्तु कञ्चित्कालं यावद्
EEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २०८ Secommmmmssaxc00000000000mmacaaraOROTTESTRESS1001000