________________
SEER
5056880038883858080GEEG003136066636GB805880GREERESERES868888888888888300000300505180056
RETIREMEETTEERTERRORE निमंxell सामायारी र विपरीतभावस्तावन्नास्त्येव । यतो जिनवचने दृढश्रद्धां बिभ्राणास्ते सर्वेषां योगानां मोक्षमार्गत्वं हृदयेन र स्वीकुर्वन्त्येव । किन्तु स्वरुच्यनुसारेण ते परान्योगान् यथोचितं पालयन्तोऽपि स्वस्यातीवाभीष्टयोगे दृढादरा
भवन्ति । एवञ्च स्वाध्याये तीव्ररुचिमान्साधुर्वैयावृत्यलाभान्श्रुत्वा वैयावृत्यकरणे दृढप्रयत्नं कर्तुं प्रयतेत, तदा र स्वभावतस्तत्र तथाविधाध्यवसायाभावात्स उभयभ्रष्टो भवेत् । स्वाध्यायस्तावत्तेन मन्दः कृत इति तल्लाभाद ।
वञ्च्येतैव । वैयावृत्ये च दृढप्रयत्नं कुर्वाणोऽपि वर्धमानाध्यवसायाभावात्तस्यापि संपूर्णं फलं नैव प्राप्नोति ।। एवं वैयावृत्ये तीव्ररुचिमान्साधुः “स्वाध्यायं सर्वोकृष्टं तपः" इति श्रुत्वा वैयावृत्ये दृढप्रयत्नं परित्यज्य स्वाध्याये प्रयत्नं यदि कुर्यात्, तदा तथाविधक्षयोपशमस्याभावात्, तथाविधायाः स्वाध्यायरूचेरभावाच्च स्वाध्यायस्यापि संपूर्णं फलं नैव प्राप्नुयात् । वैयावृत्यं च तेन हीनमेव कृतमिति तस्यापि संपूर्णो लाभो न भवेत् ।
किं बहुना ? साधूभिः सर्वेष्वेव स्वाध्यायादियोगेषु बहुमानभावो धर्तव्य एव, एकस्मिन्नपि व योगेऽरुचिमान्साधुः सम्यग्दर्शनाभ्रंशमाप्नुयात् । किन्तु यस्मिन्योगे स्वस्य पात्रता भवेत्, यस्मिंश्च स्वस्य दृढा 1 रुचिर्भवेत्, यस्मिन्योगे सेव्यमाने शुभाध्यवसायवृद्धिर्भवेत्, तस्मिन्योगे निमज्जनं कर्तव्यम् । अपरेषाञ्च र योगानामुपेक्षा नैव कर्तव्या । किन्तु यथायोगं तेषामप्याराधनं कर्तव्यमेव । श्चि योगान्स्वयं न सेवते, तान्सेवमानानां साधूनां शुभभावेन बहुमानपूर्वकमनुमोदनं विधेयम् ।
इत्थञ्चानवरतं स्वाध्याये रता यथायोगं वैयावृत्यादिकं कुर्वन्ति, अनवरतं वैयावृत्ये रताः साधवो यथायोगं स्वाध्यायं प्रकुर्वन्तीति सर्वे एव मोक्षस्य सरले मार्गे वर्तमानाः शीघ्रमेव मोक्षं प्राप्नुवन्ति । अत्र बहु वक्तव्यम्। किन्तु ग्रन्थविस्तरभयान्नोच्यते । अधिकन्तु गीतार्थसंविग्नमापृच्छ्य ज्ञेयम् ॥५५॥ ___ अथ निमन्त्रणासामाचारीमुपसंहरन्नुपदेशं ददात्याचार्यः । तम्हा गुरुपुच्छाए इहमहिगयजोग्गओ कुणउ।किच्चं अकए किच्चे विफलं तीए इहरा फलाभावो ॥५६॥ ___ यतस्तस्मि॑िस्तस्मिन्कार्ये योग्यतां विना प्रवृत्तिःकल्याणकरी न भवति । तस्मात् प्रथमं निमन्त्रणाकरणा) । गुरोरनुज्ञां गृहीत्वा निमन्त्रणायामधिकारी वैयावृत्यकर: स्वाध्यायी तदन्यो वा साधुर्मुनीन्प्रति निमन्त्रणां कृत्वा तेषां वैयावृत्यं कुर्यात् ।
यदि कदाचिद्गुरोरनुज्ञां गृहीत्वा निमन्त्रणां कुर्वतः साधोः निमन्त्रणावचनं श्रुत्वा मुनयो वदेत् यथा - यद्यपि तवाभिलाषः शोभन:, किन्तु सम्प्रति नास्माकं किञ्चिदप्यशनादिकमानेतव्यं वर्तते । यतो वयमेव तदानेतुं । गन्तारः, यद्वाऽस्माकमद्यानशनं वर्तत – इत्यादि । तदा निमन्त्रक: साधुर्यद्यपि तेषां वैयावृत्यं कर्तुं नावसरं ।। लभते, अत एव तदा न वैयावृत्यं करोति । तथापि स अवश्यं निमन्त्रणासामाचारीफलं प्राप्नोति । यतः केवलं वैयावृत्यं न फलदायकमपि तु गुर्वाज्ञापूर्वकमेव वैयावृत्यं फलदायकम् । इत्थञ्च तत्त्वतो वैयावृत्यं तु फलं प्रति गौणमेव । गुर्वाज्ञापालनमेव फलसाधकम् । गुर्वाज्ञा चानेन गृहीतैव, पालिताऽपि च । तस्मादवश्यं स वैयावृत्यं । विनापि फलमवाप्नुयात् । र यदि च गुर्वाज्ञामगृहीत्वैव निमन्त्रणां वैयावृत्यञ्च कुर्यात् । तदा गुर्वाज्ञाविलोपकः स न किञ्चिदपि फलं 1 प्राप्नोति । तस्यानुभूयमानः वैयावृत्यस्य शुभो भावोऽपि मिथ्यारूप एव । न हि साधूनां गुर्वाज्ञामतिक्रम्य
ELLEEEEEEEEEEEEE
EEEEEEEEEEEE
2 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १० Secre tareeeeeeeeECEMBEEEEEEEEEEEEEEEEEECECCHCECEMBeeceweeeweeece